________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥३२॥
।। ३३॥
॥ ३४॥
यथा निदर्शने द्वौ तूद्देशे निर्देशसाम्ययोः । हेतूपपत्तौ च वृथात्वविधौ स्यादनर्थके अनु लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयो: नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताऽवधारणे । वाक्यारम्भेप्यनुनयामन्त्रणानुज्ञयोरपि नाना विनोभयोनेकार्थेषु स्थाने तु कारणे । युक्ते साम्येप्यप स्तेयेऽपकृष्टे व ने मुदि विपर्यये वियोगे च निर्देशे विकृतावपि । अपि सम्भावनाशङ्कागर्हणासु समुच्चये प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च । उपाऽऽसन्नेऽधिके हीने सादृश्यप्रतियलयोः तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः । दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च । अभि वीप्सालक्षणयोरित्थम्भूताभिमुख्ययोः । स्यादमा सन्निधानार्थे सहार्थेऽलं निवारणे अलङ्करणसामर्थ्य पर्याप्तिष्ववधारणे । एवं प्रकारेऽङ्गीकारेऽवधारणसमन्तयोः कथं प्रश्ने प्रकारार्थे संभ्रमे सम्भवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि किमु सम्भावनायां विमर्शे जोषं सुखे स्तुतौ । मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि । नूनं तर्के निश्चिते च प्राध्वं नानुकूलयोः
॥ ३५ ॥
।। ३६ ॥
॥३७ ॥
॥ ३८ ॥
१॥ ३९॥
।। ४० ॥
3००
For Private And Personal Use Only