SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥३२॥ ।। ३३॥ ॥ ३४॥ यथा निदर्शने द्वौ तूद्देशे निर्देशसाम्ययोः । हेतूपपत्तौ च वृथात्वविधौ स्यादनर्थके अनु लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयो: नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताऽवधारणे । वाक्यारम्भेप्यनुनयामन्त्रणानुज्ञयोरपि नाना विनोभयोनेकार्थेषु स्थाने तु कारणे । युक्ते साम्येप्यप स्तेयेऽपकृष्टे व ने मुदि विपर्यये वियोगे च निर्देशे विकृतावपि । अपि सम्भावनाशङ्कागर्हणासु समुच्चये प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च । उपाऽऽसन्नेऽधिके हीने सादृश्यप्रतियलयोः तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः । दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च । अभि वीप्सालक्षणयोरित्थम्भूताभिमुख्ययोः । स्यादमा सन्निधानार्थे सहार्थेऽलं निवारणे अलङ्करणसामर्थ्य पर्याप्तिष्ववधारणे । एवं प्रकारेऽङ्गीकारेऽवधारणसमन्तयोः कथं प्रश्ने प्रकारार्थे संभ्रमे सम्भवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि किमु सम्भावनायां विमर्शे जोषं सुखे स्तुतौ । मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि । नूनं तर्के निश्चिते च प्राध्वं नानुकूलयोः ॥ ३५ ॥ ।। ३६ ॥ ॥३७ ॥ ॥ ३८ ॥ १॥ ३९॥ ।। ४० ॥ 3०० For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy