SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४७॥ ॥ ४८॥ सुरतताली शिरः स्रक्दूत्योरथाशितम्भवः । अन्नादौ तृप्तौ च नभश्चमसश्चन्द्रमाययोः चितायूपे हिमुनिर्यासी हिगुरसनिम्बयोः । हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च ॥अथ षट्स्वरः षष्ठः काण्डः ।। ग्राममद्गुरिका युद्धशृङ्गयोः मातुलपुत्रकः । धत्तूरकस्य च फले मातुलस्य च नन्दने लूतामर्कटक: पुत्रीनवमालिकयोः कपौ । वर्णविलोडक: काव्यच्छाया हृत्सन्धिचौरयोः ।। २ ॥ सिन्दूरतिलको हस्ती सिन्दूरतिलकाऽङ्गना। दोहदलक्षणं गर्भ स्यात्सन्धौ यौवनस्य च ॥ ३॥ यौवनलक्षणं वक्षोरुहे च लवणिनि च । अर्द्धपारापतश्चित्रकण्ठे स्यात्तित्तिरावपि प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये। विष्वक्सेनप्रिया त्रायमाणौषध्यां श्रियामपि ॥ ५ ॥ ॥अथ सप्तमः (परिशिष्ट) अव्ययकाण्डः ॥ अथाव्ययानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् । अरवल्पार्थेऽप्यभावेऽपि स्यादास्मरणवाक्ययोः ॥१॥ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि। आं स्यादवधिस्मृत्योराः सन्तापप्रकोपयोः इ स्यात्श्वेदे प्रकोपोक्तौ ई क्रोधे दुःखभावने । प्रत्यक्षे सन्निधौ चाप्यु रोषोक्त्याऽऽमन्त्रणार्थयोः उत्प्राधान्ये प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु । विभागे बन्धने मोक्षे भावे लाभोर्ध्वकर्मणोः ॥४ ॥ ॥ २ ॥ ॥ ४ ॥ ૨૯૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy