________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धूलीकदम्बस्तिनिशे नीपे वरुणपादपे । शृगालजम्बूर्गोडुम्बे फले च बदरीतरोः अभ्युपगमः समीपागमने स्वीकृतावपि । नक्षत्रनेमिः शीतांशुरेवत्युत्तानपादिषु कालानुसार्यं शैलेये कालिये शिशपातरौ । अथ स्याद् दुग्धतालीयं दुग्धाग्रं दुग्धफेनयोः वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियां । उत्पलपत्रं उत्पलदले स्त्रीणां नखक्षते
कपिलधारा त्रिदशापगायां तीर्थभिद्यपि । तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च तालीशपत्रन्तु तामलक्यां तालीशके क्वचित् । पादचत्वरः करके परदोषैकभाषिणि सैकते छगलेऽश्वत्थद्रुमेऽथ पांसुचामरः । वर्धापके प्रशंसायां दूर्वाञ्चिततटी भुवि पुरो धूलिगुच्छे पीतकावेरं तु कुङ्कुमे । पित्तले वस्वोकसारा त्विन्द्रस्य धनदस्य च नलिनीपुर्योर्विप्रतिसारस्त्वनुशये रुषि । कौ कृत्ये सर्वतोभद्रस्त्वोकोभित् काव्यचित्रयोः निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति । समभिहारस्त्वाभीक्ष्ण्ये भृशार्थेऽथासुतीवलः शौण्डिके यज्वन्युद्दण्डपालो मत्स्याहिभेदयोः । स्यादेककुण्डलो बलभद्रे किम्पुरुषेश्वरे कुपीटपालस्तु केनिपाते जलनिधावपि । स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः
૨૬
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥