________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७३॥
॥१७४॥
॥ १७५ ॥
।। १७६ ॥
।। १७७॥
॥ १७८ ॥
इतिहासः पुरावृत्तं प्रवह्निका प्रहेलिका । जनश्रुतिः किंवदन्ती वातैतिह्यं पुरातनी वार्ता प्रवृत्तिवृत्तान्त उदन्तोऽथाऽऽह्वयोऽभिधा । गोत्रसंज्ञानामधेयाऽऽख्याऽऽह्वाऽभिख्याश्च नाम च संबोधनमामन्त्रणमाह्वानं त्वभिमन्त्रणम् । आकारणं हवो हूतिः संहूतिर्बहुभिः कृता उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् । व्यवहारो विवाद: स्याच्छपथः शपनं शपः उत्तरं तु प्रतिवचः प्रश्नः पृच्छाऽनुयोजनम्। कथंकथिकता चाथ देवप्रश्न उपश्रुतिः चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् । सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् यथास्थितं च सद्भूतेऽलीके तु वितथानृते । अथ क्लिष्टं संकुलं च परस्परपराहतम् सान्त्वं सुमधुरं ग्राम्यमश्लीलं म्लिष्टमस्फुटम् । लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् अम्बूकृतं सथूत्कारे निरस्तं त्वरयोदितम् । आमेडितं द्विस्त्रिरुक्तमबद्धं तु निरर्थकम् पृष्ठमांसादनं तद् यत् परोक्षे दोषकीर्तनम् । मिथ्याऽभियोगोऽभ्याख्यानं संगतं हृदयंगमम् परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा। उच्चैर्युष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः श्लाघा प्रशंसाऽर्थवादः सा तु मिथ्या विकत्थनम् । जनप्रवाद: कौलीनं विगानं वचनीयता
॥ १७९ ॥
॥ १८० ॥
।। १८१ ॥
॥ १८२ ॥
॥ १८३ ॥
॥ १८४ ॥
२३
For Private And Personal Use Only