SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मलीमसं पुनः पुष्पकासीसे मलिनायसोः । महारसः पुनरिक्षौ खर्जूखौ कसेरुणि मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि । राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे रासेरसो रससिद्धिबलौ शृङ्गारहासयोः । षष्ठीजागरके रासे गोष्ठ्यां विश्वावसुः पुनः निशि गन्धर्वभेदे च विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रे स्वः श्रेयसं सुखे परानन्दे च भद्रे च सर्व्वरसस्तु धूणके । वाद्यभाण्डेऽवग्रहस्तु ज्ञानभेदे गजालिके प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे । अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके । अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने बन्धुपयोगयोश्चोपनाहो वीणानिबन्धने । व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले गन्धवहा तु नासायां तमोपहो जिने खौ | चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोम्नि च प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे । क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः । शापेऽथ परिवाहोऽम्बुच्छासे राजार्हवस्तुनि परिबर्हः परीवारे पार्थिवोचितवस्तुनि । पितामहः पद्मयोनौ जनके जनकस्य च ૨૯૨ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ।। ३३१ ॥ ॥ ३३२ ॥ ॥ ३३३ ॥ ॥ ३३४ ॥ ।। ३३५ ।। ॥ ३३६ ॥ ॥ ३३७ ॥ ॥ ३३८ ॥ ॥ ३३९ ॥ ॥ ३४० ॥ ।। ३४१ ।। ।। ३४२ ।।
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy