________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वरारोहो गजारोहे वरारोहा कटावपि । सर्वंसहः सहिष्णौ स्यात्सर्वंसहा पुनः
क्षितौ
॥ अथ पञ्चमस्वरः पञ्चमः काण्डः ॥
स्यादाच्छुरितकं हासनखघातविशेषयोः । कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः द्वाःस्थे षड्गे कवौ रङ्गाजीवेऽथ कटखादकः । खादके काचकलशे शृगालबलिपुष्टयोः कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः । स्याद् गोजागरिकं भक्ष्यकारके मङ्गलेऽपि च चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि । जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले
नवफलिका तु नवे नवरजः स्त्रियामपि । नागवारिको गणिस्थराजे राजेभहस्तिपे चित्रमेखले गरुडेऽप्यथ स्याद् व्यवहारिका । लोकयात्रेङ्गुदीवर्द्धनीष्वथ व्रीहिराजिक: चीनान्ने कामलिकायामप्यथो शतपर्व्विका । स्याद्वचादूर्वयोः शीतचम्पकौ दीपतर्पणौ हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका । मलिनमुखस्तु गोलाङ्गूले प्रेतेऽनले खले शीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः । विधावात्मनि रुद्रे च सर्वतोमुखमम्बु खम् कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके
२८३
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३४३ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
|| 8 ||
114 11
॥ ६ ॥
॥ ७ ॥
112 11
॥ ९ ॥
॥ १० ॥