SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वरारोहो गजारोहे वरारोहा कटावपि । सर्वंसहः सहिष्णौ स्यात्सर्वंसहा पुनः क्षितौ ॥ अथ पञ्चमस्वरः पञ्चमः काण्डः ॥ स्यादाच्छुरितकं हासनखघातविशेषयोः । कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः द्वाःस्थे षड्गे कवौ रङ्गाजीवेऽथ कटखादकः । खादके काचकलशे शृगालबलिपुष्टयोः कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः । स्याद् गोजागरिकं भक्ष्यकारके मङ्गलेऽपि च चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि । जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले नवफलिका तु नवे नवरजः स्त्रियामपि । नागवारिको गणिस्थराजे राजेभहस्तिपे चित्रमेखले गरुडेऽप्यथ स्याद् व्यवहारिका । लोकयात्रेङ्गुदीवर्द्धनीष्वथ व्रीहिराजिक: चीनान्ने कामलिकायामप्यथो शतपर्व्विका । स्याद्वचादूर्वयोः शीतचम्पकौ दीपतर्पणौ हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका । मलिनमुखस्तु गोलाङ्गूले प्रेतेऽनले खले शीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः । विधावात्मनि रुद्रे च सर्वतोमुखमम्बु खम् कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके २८३ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ३४३ ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ || 8 || 114 11 ॥ ६ ॥ ॥ ७ ॥ 112 11 ॥ ९ ॥ ॥ १० ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy