SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शूद्रायां विप्रतनये तनये च परस्त्रियाः । पुटग्रीवस्तु गर्गय ताम्रस्य कलशेऽपि च बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि । बलदेवा त्रायमाणा रोहिताश्वो हुताशने हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलादण्डोत्पलयोः शारिवौषधे सहदेवी तु सर्पाक्ष्यामपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः पतने चाश्रयाशस्तु वह्नावाश्रयनाशके । उपदंशोऽवदंशे स्यान्मेहनामययोरपि उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । खण्डपर्शः शिवे राहौ भार्गवे चूर्णलेपिनि खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् करणे वरुणास्त्रे च प्रतिष्कशः पुरोगमे । वार्त्ताहारे सहाये च पुरोडाशो हविर्भिदि हुतशेषे सोमरसे चमस्यां पिष्टकस्य च । अम्बरीषो नृपे सूर्ये युधि भ्राष्ट्रकिशोरयोः आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे । रथस्याधोदारुणि चानिमिषः सुरमत्स्ययोः अनुतर्षो ऽभिलाषे स्यात्तृषाचषकयोरपि । अलम्बुषश्छर्दनेऽलम्बुषा स्वः पण्ययोषिति गण्डीर्यं किम्पुरुषस्तु किन्नरे लोकभिद्यपि । देववृक्षो मन्दरादौ गुग्लुलौ विषमच्छदे ૨૯૦ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ३०७ ॥ ॥ ३०८ ॥ ॥ ३०९ ॥ ३१० ॥ ॥ ३११ ॥ ॥ ३१२ ॥ ॥ ३९३ ॥ ॥ ३१४ ॥ ।। ३१५ ।। ।। ३१६ ॥ ॥ ३१७ ॥ ।। ३१८ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy