________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २७१ ॥
॥ २७२॥
॥ २७३ ॥
॥ २७४ ॥
॥ २७५ ॥
॥ २७६ ॥
लोहकांस्ये जरत्पात्रे पिङ्गाणकहुताशयोः । पारावारः पयोराशौ पारावारं तटद्वये पारिभद्रौ तु मन्दारनिम्बौ पीताम्बरोऽच्युते । नटे च पूर्णपात्रन्तु जलादिपूर्णभाजने वर्धापके बलभद्रस्त्वनन्ते बलशालिनि । बलभद्रा कुमार्यां स्यात् त्रायमाणौषधावपि वार्वटीरस्त्रपुण्याम्रास्थ्यकुरे गणिकासुते । बिन्दुतन्त्रं पुनः शारिफलके चतुरङ्गके महावीरोऽन्तिमजिने परपुष्टे जराटके। तार्ये कर्के पवौ शूरे सिंहे मखहुताशने महामात्रः प्रधाने स्यादारोहकसमृद्धयोः । मणिछिद्रा तु मेदायामृषभाख्यौषधावपि रथकारस्तक्षि(क्ष)णि स्यान्माहिष्यः करणीसुते । रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च क्वचित् लम्बोदरः स्यादुद्धमाते प्रमथानां च नायके । लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः । वक्रनकौ खलशुकौ विश्वम्भरोऽच्युतेन्द्रयोः विश्वम्भरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः । विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे । वीरतरो वीरश्रेष्ठे शरे वीरतरं पुनः वीरणे वीतिहोत्रस्तु दिवाकरहुताशयोः । शतपत्रो दार्वाघाटे राजकीरमयूरयोः
॥ २७७॥
॥ २७८ ॥
॥ २७९ ॥
॥ २८० ॥
॥ २८१ ॥
॥ २८२ ॥
૨૮૦
For Private And Personal Use Only