SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १७५ ॥ ॥ १७६॥ ।। १७७॥ ॥ १७८॥ ।। १७९॥ ॥ १८० ॥ तपस्विनी पुनर्मांसी कटुरोहिणिकाऽपि च । तिक्तपर्वा हिलमोचीगुडूचीमधुयष्टिषु देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि । नागाञ्चना नागयष्टौ द्विरदस्य च मुद्गरे निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे । निधुवनं रते कम्पे निर्वासनन्तु मारणे पुरादेश्च बहिष्कारे निरसनं निषूदने । निष्ठीवने निरासे च निशमनं निशामनम् निरीक्षणश्रवणयोर्निर्भर्त्सनमलक्तके। खलीकारे प्रजननं प्रगमे योनिजन्मनोः प्रणिधानमभियोगे समाधानप्रवेशयोः । प्रयोजनं कार्यहेत्वोः स्यात्प्रवचनमागमे प्रकृष्टवचने प्रस्फोटनं सूपे प्रकाशने । ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्सयोः । प्रहसनन्तु प्रहासाक्षेपयो रूपकान्तरे प्रतिमानं प्रतिबिम्बे गजदन्तद्वयान्तरे। प्रसाधनी कङ्कतिकासिद्धयोः प्रसाधनं पुनः वेषे प्रचालकी सपे मयूरेऽथ पयस्विनी। विभावर्यां गोधेन्वां च पुण्यजनस्तु सज्जने गुह्यके यातुधाने च पृथग्जनोऽधमे जडे। पृष्ठशृङ्गी भीमसेने खण्डसैरिभयोरपि महाधनं महामूल्ये सिल्हके चारुवाससि । महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः ।। १८१ ॥ ॥ १८२॥ ॥ १८३॥ ।। १८४॥ ॥ १८५ ॥ ॥ १८६॥ ૨૦૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy