________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७५ ॥
॥ १७६॥
।। १७७॥
॥ १७८॥
।। १७९॥
॥ १८० ॥
तपस्विनी पुनर्मांसी कटुरोहिणिकाऽपि च । तिक्तपर्वा हिलमोचीगुडूचीमधुयष्टिषु देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि । नागाञ्चना नागयष्टौ द्विरदस्य च मुद्गरे निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे । निधुवनं रते कम्पे निर्वासनन्तु मारणे पुरादेश्च बहिष्कारे निरसनं निषूदने । निष्ठीवने निरासे च निशमनं निशामनम् निरीक्षणश्रवणयोर्निर्भर्त्सनमलक्तके। खलीकारे प्रजननं प्रगमे योनिजन्मनोः प्रणिधानमभियोगे समाधानप्रवेशयोः । प्रयोजनं कार्यहेत्वोः स्यात्प्रवचनमागमे प्रकृष्टवचने प्रस्फोटनं सूपे प्रकाशने । ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्सयोः । प्रहसनन्तु प्रहासाक्षेपयो रूपकान्तरे प्रतिमानं प्रतिबिम्बे गजदन्तद्वयान्तरे। प्रसाधनी कङ्कतिकासिद्धयोः प्रसाधनं पुनः वेषे प्रचालकी सपे मयूरेऽथ पयस्विनी। विभावर्यां गोधेन्वां च पुण्यजनस्तु सज्जने गुह्यके यातुधाने च पृथग्जनोऽधमे जडे। पृष्ठशृङ्गी भीमसेने खण्डसैरिभयोरपि महाधनं महामूल्ये सिल्हके चारुवाससि । महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः
।। १८१ ॥
॥ १८२॥
॥ १८३॥
।। १८४॥
॥ १८५ ॥
॥ १८६॥
૨૦૯
For Private And Personal Use Only