SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१६३॥ ॥ १६४ ॥ ॥ १६६॥ ॥१६७॥ ॥ १६८॥ आत्मयोनिः स्मरे वेधस्युद्वर्त्तनं विलेपने । अपावृत्तावुत्पत्तने स्यादुपासमासने शुश्रूषायां शराऽभ्यासेऽप्युपाधानं तु गण्डके। व्रते विशेष प्रणये स्यादुत्पतनमुत्प्लुतौ उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे । उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेष्वपि उद्वाहनं द्विसीत्ये स्यादुद्वाहनी वटारके। कपीतनः गर्दभाण्डशिरीषाम्रातपिप्पलाः कलध्वनिः परभृते पारापतकलापिनोः । कात्यायनो वररुचौ, कात्यायनी तु पार्वती कषायवस्त्रं विधवाऽर्द्धवृद्धा महिलाऽपि च । कामचारी कलम्बिके, स्वेच्छाचारिणि कामुके कारन्धमी धातुवादनिरते कांस्यकारिणि । किष्कुपा पोटगले स्यादिक्षुत्वचिसारयोः कुचन्दनं वृक्षभेदे पत्राङ्के रक्तचन्दने। कुम्भयोनिर्दोणेऽगस्तौ कृष्णवा विधुन्तुदे दुराचारे हुताशे च गवादिनीन्द्रवारुणी । घासस्थानं गवादीनां गदयित्नुः शरासने जल्पाके पुष्पचापे च घनाघनो निरन्तरे । वासवे घातुके मत्तगजे वर्षकवारिदे घोषयित्नुः पिके विप्रे चिरजीवी तु वायसे । अजे च चित्रभानुस्तु हुताशनदिनेशयोः जलाटनः कङ्कखगे जलाटनी जलौकसि । तपोधना तु मुण्डीर्यां तपोधनस्तपस्विनि ॥१६९ ॥ ॥ १७०॥ ।। १७१ ॥ ॥ १७२ ॥ ॥ १७३ ॥ ॥ १७४ ॥ २७८ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy