SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १८७॥ ॥ १८८॥ ॥ १८९ ॥ ॥ १९०॥ ॥ १९१ ॥ ॥ १९२॥ अगस्तिकुस्तुम्बुरुणोर्मालुधानी लताभिदि । मालुधानो मातुलाहौ मातुलानी पुनः शणे कलापे मातुलपत्न्यां रसायनो विहङ्गमे । पक्षीन्द्रे रसायनन्तु जराव्याधिजिदौषधे राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके । वर्द्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः । प्रह्लादनन्दने चन्द्रे विहेठनं विडम्बनम् हिंसायां मर्दने विस्मापना स्यात्कुहके स्मरे। गन्धर्वनगरे चापि विष्वक्सेनो जनार्दने विष्वक्सेना तु फलिनी विश्राणनं विहायिते । सम्प्रेषणे परित्यागे विहननन्तु पिञ्जने वधेऽथ विश्वकर्माऽर्के मुनिभिद्देवशिल्पिनोः । विघ्नकारी विघातस्य कारके घोरदर्शने विलेपनी स्याद् यवाग्वां चारुवेषस्त्रियामपि । वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः वृक्षादनी तु वन्दायां विदायां गन्धकौषधे । वृषपर्वा तु शृङ्गारिहरदैत्यकसेरुषु वैरोचनो रविसुते सुगते बलिदानवे । श्वेतधामा घनसारे कलानाथाब्धिफेनयोः श्लेष्मघना तु केतक्यां मल्यामथ समापनम् । परिच्छेदे समाधाने समाप्तिवधयोरपि सम्मूर्च्छनमपि व्याप्तौ मोहे सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ॥ १९३॥ ॥ १९४॥ ॥ १९५ ॥ ॥ १९६॥ ॥ १९७ ॥ ॥ १९८॥ ૨૮૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy