________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १३९ ॥
॥ १४० ॥
॥ १४१ ॥
॥ १४२॥
॥ १४३ ॥
।। १४४॥
कटुकन्दः शृङ्गबेरे शोभाञ्जनरसोनयोः । कुरुविन्दः पद्मरागे मुकुरव्रीहिभेदयोः कुल्माषे हिङ्गुले मुस्ते कोकनदन्तु रक्तयोः । अम्भोजन्मकुमुदयोश्चतुष्पदो गवादिषु स्त्रीणां करणभेदे च रक्तपादो मतङ्गजे । स्यन्दने च जनपद: स्यात्पुनर्जनदेशयोः परिवादस्तु निन्दायां वीणावादनवस्तुनि । प्रियम्वदः प्रियवादिनभश्चरविशेषयोः पीठमर्दोऽतिवियाते नाट्योक्त्या नायकप्रिये । पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे महानादो वर्षकाब्दे महाध्वाने शयानके। गजे च मुचुकुन्दस्तु द्रुभेदे मुनिदैत्ययोः मेघनादो मेघशब्दे वरुणे रावणात्मजे । विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा। संक्रान्तिद्वारका वापि समर्यादं तु सन्निधौ मर्यादया सहितेऽप्यनुबन्धोऽप्रयोगिणि । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्त्तने दोषोत्पादेऽनुबन्धी तु हिक्कायां तृष्यति क्वचित् । अवरोधस्तु शुद्धान्ते तिरोधाने नृपौकसि अवष्टब्धमविदुरे समाक्रान्तेऽवलम्बिते । अनिरुद्धश्चरे पुष्पचापसूनावनर्गले आशाबन्ध: समाश्वासे मर्कटस्य च वासके। इष्टगन्धः सुगन्धिः स्यादिष्टगन्धं तु वालुके
।। १४५ ॥
॥ १४६॥
॥ १४७॥
॥ १४८॥
।। १४९ ॥
॥ १५० ॥
For Private And Personal Use Only