SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥९१ ॥ || ९२ ॥ ॥ ९३ ॥ ॥ ९४ ॥ ॥ ९५ ॥ ॥९६ ॥ स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्जके। पान्थे वायौ संसरणं त्वसम्बाधचमूगतौ संसारे समरारम्भे नगरस्योपनिर्गमे । हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः अवदातं तु विमले मनोज्ञे सितपीतयोः । अपावृतोऽपरायत्ते पिहितेऽवसितं गते ऋद्धे ज्ञातेऽवसाने चाप्यवगीतं विगर्हिते। मुहुर्दृष्टेऽपवादे चात्याहितं तु महाभये जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे । न्याय्ये प्राज्ञेऽभिनीतस्तु न्याय्येऽमर्षिणि संस्कृते अभियुक्तः परिरुद्ध तत्परेऽन्तर्गतं पुनः। मध्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते पलासकलिकोभेदे चातिमुक्तस्तु निष्कले । वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते त्यक्तनिन्दितयोश्चाधिक्षिप्तौ निहितभत्सितौ । अपचितिळये हानौ पूजायां निष्कृतावपि अनुमतिः स्यादनुज्ञापौर्णमासीविशेषयोः । अभिशस्तिः पुनर्लोकापवादे प्रार्थनेऽपि च उदास्थितश्चरे द्वा:स्थेऽध्यक्षे चोपाहितः पुनः । आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रुते मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते। उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे राहुग्रस्तार्कशशिनोपचितः समाहिते। रुद्ध दिग्धेऽथोज्जृम्भितमुत्फुल्ले चेष्टितेऽपि च । ॥ ९७॥ ॥ ९८॥ ॥ ९९॥ ॥१०० ॥ ॥ १०१ ॥ ॥ १०२॥ ૨૦૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy