________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०३ ॥
॥१०४॥
॥ १०५ ॥
॥ १०६॥
॥१०७॥
॥ १०८॥
उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि । उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः ऋष्यप्रोक्ता शुकशिम्ब्यां शतावर्यां वलाभिदि । ऐरावतोऽहौ नारङ्गे लिकुचि त्रिदशद्विपे ऐरावतं तु शकस्य ऋजुदीर्घशरासने । ऐरावती सरिविद्युद्भिदोः शतहदा यथा कलधौतं रूप्यहेम्नोः कलधौत: कलध्वनौ । कुहरितं तु रटिते पिकालापे रतस्वने कुमुद्वती कैरविण्यां दयितायां कुशस्य च । कृष्णवृन्ता माषपयां पाटलाख्यद्रुमेऽपि च गन्धवती सुरापुर्योः पृथ्वीयोजनगन्धयोः । गृहपतिः गृही सूत्री चन्द्रकान्तन्तु कैरवे चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि । कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके दिवाभीत: काकरिपौ कुम्भिले कुमुदाकरे। दिवाकीर्ति पिते स्यादुलुकेऽन्तावसायिनि धूमकेतू वढ्युत्पातौ नन्द्यावर्तो गृहान्तरे । तगरेऽथ नदीकान्तो निर्गुण्डी निचुलाब्धिषु नदीकान्ता लताजम्बो: काकजङ्घौषधेऽपि च । नागदन्तो हस्तिदन्ते गेहान्निःसृतदारुणि नागदन्ती श्रीहस्तिन्यां कुम्भाख्यभेषजेऽपि च । निस्तुषितं वर्जिते स्याद् गतत्वचि लघूकृते निराकृतिरस्वाध्याये निराकरनिषेधयोः । प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥ ११४ ॥
२७३
For Private And Personal Use Only