SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६७॥ ॥ ६८॥ ।। ६९ ॥ ॥ ७० ॥ ॥७१ ॥ । ७२॥ कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे ग्रामचटके खञ्जरीटे शिखावले कालपृष्ठन्तु कोदण्डमात्रके कर्णधन्वनि । कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः जम्बीरे नागरङ्गे च कर्मरङ्गकपित्थयोः । पूतिकाष्ठन्तु सरले देवदारुद्रुमेऽपि च सूत्रकण्ठः खञ्जरीटे द्विजन्मनि कपोतके । हारिकण्ठो हारयुक्तकण्ठे परभृतेऽपि च अपोगण्डोऽतिभीरौ स्याच्छिंशुकाविकलाङ्गयोः । चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् जलरुण्ड: पयोरेणौ जलावर्ते भुजङ्गमे । देवताडो घोषकेऽग्नौ राही वातखुडा पुनः वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते । अध्यारूढ: समारुढेऽभ्यधिकेऽङ्गारिणी पुनः भास्करत्यक्तदिकृल्योराथर्वणः पुरोधसि । अथर्वणज्ञब्राह्मणे चाप्यारोहणं प्ररोहणे समारोहे सोपाने च स्यादुद्धरणमुन्नये । भुक्तोज्झितोन्मूलनयोरुत्क्षेपणमुदञ्चनम् व्यञ्जनं धान्यमलनं वस्तु कामगुणो रतौ । विषयाभोगयोश्चापि कार्षापणस्तु कार्षिके पणषोडशके चीर्णपर्णः खजूरनिम्बयोः । चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि जुहुराणोऽध्वर्युवढ्योः तण्डुरीणस्तु ववरे । तण्डुलाम्बुनिकीटे च तैलपर्णी तु सिहूके ।। ७३ ॥ ॥ ७४ ॥ ॥ ७५ ॥ ॥७६ ॥ ॥ ७७ ।। ॥ ७८॥ ૨૦૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy