________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५५ ॥
॥५६॥
|| ५७॥
॥५८॥
॥ ५९ ।।
॥ ६० ॥
धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरै । भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च भारद्वाजो मुनौ भारद्वाजी वनपिचुद्रुमे । भृङ्गराजो मधुकरे मार्कवे विहगान्तरे राजराजो नृपेशेन्द्रोः कुबेरेऽथ सकृत्प्रजः । द्विके सिंहेऽथोच्चिङ्गटः कोपने मीनभिद्यपि करहाटः पद्मकन्दे देशद्रुमविशेषयोः । कार्यपुटोऽनर्थकरे क्षपणोन्मत्तयोरपि कामकूटी वेश्याविभ्रमष्टावथ कूटनटः । शोणके कैवर्तीमुस्ते कुण्डकीटस्तु जारतः विप्रीपुत्रे दासीपतौ चार्वाकोक्तिविशारदे । खञ्जरीटस्तु खञ्जनेऽसिधाराव्रतचारिणी गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि । चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ तुलाकोटिनिभेदेऽर्बुदे स्यान्नूपुरेऽपि च । नारकीटः स्वदत्ताशाविहन्तर्यश्मकीटके प्रतिकृष्टन्तु गुह्ये स्यात् द्विरावृत्या च कर्षिते । प्रतिशिष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च परपुष्ट: कलकण्ठे परपुष्टा पणाङ्गना । वर्कराटस्तु तरुणादित्यरोचिः कटाक्षयोः स्त्रीणां पयोधरोत्संगकान्तदत्तनखेऽपि च । शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि श्रुतिकटः प्रायश्चित्ते पाञ्चलोहभुजङ्गयोः । कलकण्ठः पिके पारापते हंसे कलध्वनौ
॥ ६१ ॥
॥६२॥
॥६३॥
॥ ६४ ॥
॥६५॥
૨૯
For Private And Personal Use Only