________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः । चूचुके सीवनसूत्रे पिण्डीतक: फणिज्जके तगरे मदनद्रौ च पुण्डरीकं सिताम्बुजे । सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे सहकारे गणधरे राजिलाहौ गजज्वरे । कोशकारान्तरे व्याघ्रे पुष्कलकस्तु कीलके कृपणे गन्धमृगे च स्यात्पूर्णानकमानके । पात्रे च पूर्णपात्रे च फर्फरीकन्तु मार्दवे फर्फरीकश्चपेटायां बलाहकोऽम्बुदे गिरौ । दैत्ये नागे बर्बरीक : केशविन्यासकर्मणि कालभेदे महाकाले बकेरुका बलाकिका | वातवर्जितशाखा च भ्रमरको मधुव्रते गिरिके केशचूर्णे च भयानकस्तु भीषणे । व्याघ्रे राहो रसे भट्टारको राज्ञि मुनौ सुरे भार्याटिको मृगभेदे भार्यया च विनिर्जिते । मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके
मयूरकस्त्वपामार्गे मयूरकं तु तुत्थके । माणवकः कुपुंसिस्याद्बालहारभिदोरपि मृष्टेरुकः स्यान्मिष्टाशे दानशौण्डेऽतिथिद्विषि । रतद्धिकं तु दिवसे सुखस्नानेष्टमङ्गले राधरङ्कुस्तु नासीरे शीकरे जलदोपले । लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च
प्रभोर्भालदर्शिनि च लेखीलकस्तु तत्र यः । स्वहस्तं परहस्तेन लिखितेषु विलेखयेत्
F
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
॥ ३० ॥