SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उलूके स्त्रीजिते दम्भे भीरुके निर्धनेऽपि च । कुरवकः शोणाम्लानोऽरुणा पीता च झिण्टिका कुकवाकुस्ताम्रचूडे मयूरकृकलासयोः । कोशातकः कचे कोशातकी ज्यौत्स्नी पटोलिका घोषकोऽथ कौलेयकः सारमेयकुलीनयोः । कौक्कुटिको दाम्भिके स्याददूरेरितलोचने गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये । गोमेदकं पीतर काकोले पत्रकेऽपि च गोकण्टको गोक्षुरके गोखुरे स्थपुटीकृते । गोकुणिकः केकरे स्यात्पङ्कस्थगव्युपेक्षके घर्घरिका भ्रष्टधान्ये किङ्किण्यां सरिदन्तरे । वादित्रस्य च दण्डेऽपि चण्डालिकौषधिभिदि किन्दरायामुमायां च जर्जरीकं जरत्तरे । बहुच्छिद्रेऽप्यथ जैवातृकः स्याद्रजनीकरे कृशायुष्मद्भेषजेषु तर्तरीकं वहित्रके । परागे त्रिवर्णकस्तु गोक्षुरेऽप्यथ त्रिवर्णकम् त्र्यूषणं त्रिफला तिक्तशाकस्तु पथसुन्दरे । वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः दलाढकोऽरण्यतिले गैरिके नागकेसरे । कुन्दे महत्तरे फेने करिकर्ण्यशिरीषयोः वात्यायां खातके प्रश्न्यां नियामको नियन्तरि । पोतवाहे कर्णधारे निश्चारकः समीरणे पुरीषस्य क्षये स्वैरे प्रचालको भुजङ्गमे । शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे ૨૬૫ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 11 6 11 || 2 || 113 11 ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ।। १५ ।। ॥ १६ ॥ ॥ १७ ॥ ॥ १८ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy