SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७६२ ॥ ॥ ७६३॥ ॥७६४॥ ।। ७६५ ॥ ॥७६६॥ प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गते । प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने पटहो वाद्य आरम्भे वराहो नाणके किरौ । मेघे मुस्ते गिरौ विष्णौ वाराही गृष्टिभेषजे मातर्यपि विदेहस्तु निर्देहे मैथिलेऽपि च । विग्रहो युधि विस्तारे प्रविभागशरीरयोः वैदेही पिप्पलीसीतारोचनासु वणिस्त्रियाम् । संग्रहो बृहदुद्धारे ग्रहसंक्षेपयोरपि सुवहस्तु सम्यग्वहे सुवहा सल्लकीद्रुमे । रास्नाशेफालिकागोधापद्येलापर्णिकासु च ॥अथ चतुःस्वर: चतुर्थः काण्डः ॥ अङ्गारक उल्मकांशे महीपुत्रे कुरण्टके। अङ्गारिका त्विक्षुकाण्डे किंशुकस्य च कोरके अलिपक: पिके भृङ्गे अलमक: पद्मकेसरे। मधूके कोकिले भेके अश्मन्तकं मालुकाच्छदे चुल्यां चाक्षेपको व्याधि निन्दके वातरुज्यपि । आकल्पकस्तमो मोहग्रन्थावुत्कलिका मुदोः आखनिकस्त्वाखुरिव किराम्बून्दरचोरयोः । उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि एडमूकोऽनेडमूक इवावाक्श्रुतिके शठे। कटिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके कर्कटकोऽहौ बिल्वे च कनीनिकाऽक्षितारिका । स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे ॥३॥ ॥ ४ ॥ ૨૬૪ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy