________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७६२ ॥
॥ ७६३॥
॥७६४॥
।। ७६५ ॥
॥७६६॥
प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गते । प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने पटहो वाद्य आरम्भे वराहो नाणके किरौ । मेघे मुस्ते गिरौ विष्णौ वाराही गृष्टिभेषजे मातर्यपि विदेहस्तु निर्देहे मैथिलेऽपि च । विग्रहो युधि विस्तारे प्रविभागशरीरयोः वैदेही पिप्पलीसीतारोचनासु वणिस्त्रियाम् । संग्रहो बृहदुद्धारे ग्रहसंक्षेपयोरपि सुवहस्तु सम्यग्वहे सुवहा सल्लकीद्रुमे । रास्नाशेफालिकागोधापद्येलापर्णिकासु च
॥अथ चतुःस्वर: चतुर्थः काण्डः ॥ अङ्गारक उल्मकांशे महीपुत्रे कुरण्टके। अङ्गारिका त्विक्षुकाण्डे किंशुकस्य च कोरके अलिपक: पिके भृङ्गे अलमक: पद्मकेसरे। मधूके कोकिले भेके अश्मन्तकं मालुकाच्छदे चुल्यां चाक्षेपको व्याधि निन्दके वातरुज्यपि । आकल्पकस्तमो मोहग्रन्थावुत्कलिका मुदोः आखनिकस्त्वाखुरिव किराम्बून्दरचोरयोः । उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि एडमूकोऽनेडमूक इवावाक्श्रुतिके शठे। कटिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके कर्कटकोऽहौ बिल्वे च कनीनिकाऽक्षितारिका । स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे
॥३॥
॥ ४
॥
૨૬૪
For Private And Personal Use Only