________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अलसः स्याद्द्रुमभेदे पादरोगे क्रियाजडे । अलसा तु हंसपद्यां नगौको वद गौकसः विहङ्गसिंहसरभाः आश्वासः स्यात्तु निवृत्तौ । आख्यायिका परिच्छेदेऽपीष्वासो धन्वधन्विनोः
उच्छ्वासः प्राणने श्वासे गद्यबन्धान्तरेऽपि च । उत्तंसः शेखरे कर्णपूरे चापि वतंसवत् उदचिरुत्प्रभेऽग्नौ च कनीयाननुजेऽल्पके । अतियूनि कीकसस्तु कृमौ कीकसमस्थानि तामसः सर्पखलयोः तामसी स्यान्निशोमयोः । त्रिस्रोता जाह्नवी सिन्धुभिदोरथ दिवौकसौ चातकस्त्रिदशश्चापि दीर्घायुर्जीवके द्विके । मार्कण्डे शाल्मलितरौ नभसस्तु नदीपतौ गगने ऋतुभेदे च पनसः कपिरुग्भिदोः । कण्टके कण्टकिफले प्रचेतो वरुणे मुनौ हष्टे पायसः श्रीवासे पायसं परमान्नके । बीभत्सो विकृते क्रूरे रसे पार्थे घृणात्मनि बुक्कसी कालिकानील्यो: बुक्कसो श्वपचेऽधमे । मानसं स्वान्तसरसोः रभसो वेगहर्षयोः राक्षसी कौणपी दंष्ट्रा रोद इव तु रोदसी । दिवि भुव्युभयोश्चापि लालसो लोलयाञ्चयोः तृष्णातिरेक औत्सुक्ये वरीयान् श्रेष्ठ योगयोः । अतियून्यतिविस्तीर्णे वायसस्त्वगुरौ द्विके
श्रीवासे वायसी काकोदुम्बरी काचमाच्यपि । वाहसोऽजगरे वारिनिर्याणसुनिषण्णयोः
૨૨
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७३९ ॥
॥ ७४० ॥
॥ ७४१ ॥
॥ ७४२ ॥
।। ७४३ ॥
॥ ७४४ ॥
।। ७४५ ॥
॥ ७४६ ॥
॥ ७४७ ॥
॥ ७४८ ॥
।। ७४९ ।।
।। ७५० ।।