SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७१५ ॥ ॥ ७१६ ॥ ॥ ७१७ ॥ ॥ ७१८ ॥ ॥ ७१९ ॥ ॥ ७२० ॥ निवेश: सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः । निदेश: स्यादुपकण्ठे शासने परिभाषणे नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः । उद्योतेऽतिप्रसिद्धे च प्रदेशो देशमात्रके भित्तौ मानविशेषे च पलाश: किंशुकेऽस्रपे । हरिते पलाशं पत्रे पिङ्गाशं जात्यकाञ्चने पिङ्गाशौ मत्स्यपल्लीशौ पिङ्गाशी स्यात्तु नीलिका। बालिशस्तु शिशौ मूर्खे भूकेशः शैवले वटे लोमशो लोमयुक्तेऽवौ लोमशा शाकिनीभिदि । महामेदा काकजचा शृगाली जटिलासु च कासीसेऽतिबला शूकशिम्बी मर्कटिकासु च । विवशः स्यादवश्यात्माऽनिष्टदुष्टमतिश्च यः विकाशो रहसि व्यक्ते विपाश: पाशवजिते । विपाशा तु शरिभेदे सदेशोऽन्तिकदेशयोः सदृशं तूचिते तुल्ये सङ्काशः सदृशोऽन्तिके। संवेशः शयने पीठे सुखाशस्तु प्रचेतसि शुभाशे राजतिनिशे हताशो निष्कृपे खले। अध्यक्षोऽधिकृतेऽन्वक्षेऽभीषु प्रग्रहरोचिषोः आरक्षो रक्षके हस्तिकुम्भाधश्चामिषं पले। सुन्दराकाररूपादौ सम्भोगे लोभलञ्चयो: आकर्षः पाशके धन्वाभ्यासाङ्गे द्यूत इन्द्रिये । आकृष्टयै शारिफलकेऽप्युष्णीषं लक्षणान्तरे शिरोवेष्टे किरीटे च कलुषं त्वाविलांहसोः । कल्माषो राक्षसे कृष्णे शबलेप्यथ किल्बिषम् ।। ७२१ ॥ ॥ ७२२ ॥ ।। ७२३॥ ॥ ७२४ ॥ ॥ ७२५ ॥ ।। ७२६॥ ૨૬૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy