________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७०३ ॥
।। ७०४॥
।। ७०५ ॥
॥७०६॥
।। ७०७॥
॥७०८॥
वासन्ती कुट्टनी हाला राघवोऽब्धेर्झषान्तरे । रघुजेऽप्यथ राजीवो मीनसारङ्गभेदयोः राजीवमब्जे रौरवो भीषणे नरकान्तरे। वल्लवः स्यात्सूपकारे गोदोग्धरि वृकोदरे वडवाऽश्विन्यां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् । वाडवं करणे स्त्रीणां वाडवौघे रसातले वाडवो विप्र और्वे च विद्रवो धी: पलायनम् । विभावः स्यात्परिचये रत्यादीनां च कारणे विभवो धननिवृत्योः शात्रवं शत्रुसंचये। शत्रुत्वे च शात्रवः सम्भव: कारणे जनौ आधेयस्याधारानतिरिक्तत्वे च जिनेऽपि च । सचिवः सहायेऽमात्ये सुषवी कृष्णजीरके जीरके कारवेल्ले च सैन्धवः सिन्धुदेशजे । सिन्धुस्थे स्यादथादर्शष्टीकायां प्रतिपुस्तके दर्पणे चाप्यथोड्डीशश्चण्डीशे शास्त्रभिद्यपि । उपांशु पभेदे स्यादुपांशु विजनेऽव्ययम् कर्कशो निर्दये क्रूरे कम्पिल्यककृपाणयोः । इक्षौ साहसिके कासमर्दके पुरुषे दृढे कपिशौ सिल्हकश्यावौ कपिशा माधवी सुरा । कीनाशः क्षुद्रयमयोः कर्षकोपांशुघातिनो: कुलिशो मत्स्यभित्पव्योः गिरिशो वाक्पतौ हरे। अद्रिराजेऽथ तुङ्गीशः शशाङ्के शशिशेखरे निस्त्रिंशो निघृणे खड्गे निर्देश: कथनाज्ञयोः । निर्वेशः स्यादुपभोगे मूर्च्छने वेतनेऽपि च
॥ ७०९ ।।
॥७१०॥
॥ ७११ ॥
।। ७१२ ॥
॥ ७१३॥
॥ ७१४॥
૨પ૯
For Private And Personal Use Only