________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६९१॥
॥ ६९२ ॥
॥६९३ ॥
॥ ६९४ ॥
।। ६९५ ॥
॥ ६९६ ॥
पुन्नागे वासुदेवे च कैतवं द्यूतदम्भयोः । कैरवः कितवे शत्रौ कैरवं सितपङ्कजे कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे । पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे अन्तरा भवदेहे च गालवो मुनिलोध्रयोः । गाण्डीवगाण्डिवौ चापमात्र पार्थधनुष्यपि ताण्डवं तृणभिन्नाट्यभेदयोः त्रिदिवन्तु खे। स्वर्गे च त्रिदिवा नद्यां द्विजिह्वः खलसर्पयोः निह्नवः स्यादविश्वासेऽपलापे निकृतावपि । निष्पाव: पवने शूर्पपवने निर्विकल्पके वल्ले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे । आद्योपलब्धये स्थानेऽपांमूले मुनिभिद्यपि प्रसवः पुष्पफलयोरपत्ये गर्भमोचने । उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोर्दृतौ प्रभावस्तेजसि शक्तौ पल्लव: किसले वले। विटपे विस्तरेऽलक्तरागे शृङ्गारषिङ्गयोः पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपि च । पार्थिवो नृपतौ भूमिविकारे पार्थिवी तुका पुङ्गवो गवि भैषज्ये प्रधाने चोत्तरस्थितः । फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः भार्गवः परशुरामे सुधन्विनि मतङ्गजे । दैत्यगुरौ भार्गवी तु कृष्णदूर्वोमयोः श्रियाम् भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः । विष्णौ वसन्ते वैशाखे माधवी मधुशर्करा
।। ६९७ ॥
॥ ६९८॥
॥ ६९९॥
।। ७०० ॥
॥ ७०१ ॥
।। ७०२ ॥
૨૫૮
For Private And Personal Use Only