SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६७९॥ ।। ६८० ॥ ॥६८१ ॥ ॥ ६८२ ॥ ॥६८३ ॥ ॥६८४॥ पाथेये च शयालुस्तु निद्रालौ वाहसे शुनि । श्यामलः पिप्पले श्यामे शार्दूलो राक्षसान्तरे व्याघ्र च पशुभेदे च सत्तमे तूत्तरस्थितिः । शाल्मलि: पादपे द्वीपे शीतलः शिशिरेऽर्हति श्रीखण्डे पुष्पकासीसासनपर्योः शिलोद्भवे । शृगालो दानवे फेरौ शृगाली स्यादुपप्लवे शृङ्खलं पुंस्कटीकाञ्च्यां लोहरज्जौ च बन्धने। शौष्कलः शुष्कमांसस्य पिण्डके पिशिताशिनि षण्डाली सरसीतैलमानयोः कामुकस्त्रियाम् । संकुलोऽस्पष्टवचने व्याप्ते च सरलस्त्वृजौ उदारे पूतिकाष्ठे च सप्तला नवमालिका। सातला पाटला गुञ्जा सन्धिलौकःसुरङ्गयोः नान्द्यां सिध्मल: किलासी सिध्मला मत्स्यचूर्णके। सुतलोऽट्टालिकाबन्धे पातालभुवनान्तरे सुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः । कलादे शरटे ग्रावभिद्यभावः पुनर्मृतौ असत्तायामथाक्षीवं वशिरे मदजिते । आहवः समरे यज्ञेऽप्याश्रवो वचनस्थिते प्रतिज्ञायां च क्लेशे च स्यादातवमृतूद्भवे । नारीरजसि पुष्पे चोद्धवः केशवमातुले उत्सवे ऋतुवह्नौ चोत्सवोऽमर्षे महेऽपि च । इच्छाप्रसर उत्सेके कारवीकृष्णजीरके दीप्ये मधुरात्वक्पत्र्योः कितवः कनकाहये । मत्ते च वञ्चके चापि केशवः केशसंयुते ॥ ६८५ ॥ ॥ ६८६ ॥ ॥ ६८७ ॥ ॥ ६८८॥ ॥ ६८९ ॥ ।। ६९०॥ ૨૫૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy