SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६६७॥ ॥६६८॥ ।। ६६९ ॥ ।। ६७० ॥ ॥६७१ ॥ ॥ ६७२ ॥ कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः । बहुलास्तु कृत्तिकासु बिडालो वृषदंशके पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदेशयोः । भुजङ्गभेदे परिघे शुनि द्वादशराजके संघाते कुष्टभेदे च मञ्जुलन्तु जलाञ्चले। रम्ये कुञ्जे मञ्जुलस्तु दात्यूहे मङ्गलं पुनः कल्याणे मङ्गलो भौमे मङ्गला श्वेतपूर्विकाः । महिला नार्यां गुन्द्रायां मातुलो मदनद्रुमे धत्तुरेऽहिव्रीहिभिदोः पितुः श्यालेऽथमाचलः । बन्दिचौरे रुजि ग्राहे मुसलं स्यादयोग्नके मुसली तालमूल्याखुकर्णिका गृहगोधिका । मेखलाद्रिनितम्बे स्याद्रसनाखड्गबन्धयोः रसाल इक्षौ चूते च रसालं बोलसिल्हयोः । रसाला दूर्वाविदार्योर्जिह्वामार्जितयोरपि रामिलो रमणे कामे लाङ्गलं शिश्नपुच्छयोः । लाङ्गलं तालहलयोः पुष्पभिद्गृहदारुणोः लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि । शृङ्खलाधार्ये वञ्जुलस्त्वशोकतिनिशद्रुमे वानीरे चाथ वण्ठालः शूरयुन्नौखनित्रयोः । वातूलो वातले वातसमूहे मारुतासहे वामिलो दाम्भिके वामे विपुल: पृथ्वगाधयोः । विपुलाऽऽर्याभिदि क्षोण्यां विमलोऽर्हति निर्मले वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि। वल्कले त्वचि खण्डे च शम्बलं मत्सरे तटे ।। ६७३॥ ॥६७४ ॥ ॥ ६७५ ॥ ॥ ६७६ ॥ ॥ ६७७॥ ||६७८ ॥ ૨૫ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy