SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६३१ ॥ ॥६३२॥ ॥ ६३३॥ ।। ६३४ ।। ।। ६३५ ॥ ॥ ६३६॥ मुक्ताफलोत्पलयोश्च कुम्भिलो झषचौरयोः । श्लोकच्छायाहरे श्याले कुद्दालो भूमिदारणे युगपत्रेऽथ कुटिलं भगुरे कुटिला नदी। कुण्डलं वलये पाशे ताडङ्के कुण्डली पुनः काञ्चनाद्रौ गुडूच्यां च कुन्तलो हलकेशयोः । कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले शङ्कुसंयुक्तगर्ते च कुलालो घूकपक्षिणि । कुक्कुभे कुम्भकारे च कुचेल: स्यात्कुवाससि कुचेला त्वविद्धकर्यां केवलं त्वेककृत्स्नयोः । निर्णीते कुहने ज्ञाने केवली ग्रन्थभिद्यपि कोमलं मृदुले तोये कोहलो मुनिमद्ययोः । ग्रन्थिलो ग्रन्थिसहिते विकङ्कतकरीरयोः गरलं पन्नगविषे तृणपूलकमानयोः । गन्धोली वरटाशुण्ठ्योर्भद्रायामथ गोकिलः मुसले लाङ्गले चापि गोपालो गोपभूपयोः । स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ चन्द्रिलः नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः । चञ्चला तु तडिल्लक्ष्म्योश्चपलश्चोरके चले क्षणिके चिकुरे शीघ्र पारते प्रस्तरान्तरे । मीने च चपला तु रयात्पिप्पल्यां विद्युति श्रियाम् । पुंश्चल्यामथ चत्वालो यज्ञकुण्डकगर्भयोः । चूडालचूडया युक्ते चूडालाऽपि च चक्रला छगलश्छागे छगली वृद्धदारकभेषजे । छगलं तु नीलवस्त्रे जगलो मदनद्रुमे ॥ ६३७ ॥ ।। ६३८ ॥ ॥ ६३९ ॥ ॥ ६४० ॥ ॥ ६४१ ॥ ॥ ६४२ ॥ ૨૫૩ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy