________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६३१ ॥
॥६३२॥
॥ ६३३॥
।। ६३४ ।।
।। ६३५ ॥
॥ ६३६॥
मुक्ताफलोत्पलयोश्च कुम्भिलो झषचौरयोः । श्लोकच्छायाहरे श्याले कुद्दालो भूमिदारणे युगपत्रेऽथ कुटिलं भगुरे कुटिला नदी। कुण्डलं वलये पाशे ताडङ्के कुण्डली पुनः काञ्चनाद्रौ गुडूच्यां च कुन्तलो हलकेशयोः । कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले शङ्कुसंयुक्तगर्ते च कुलालो घूकपक्षिणि । कुक्कुभे कुम्भकारे च कुचेल: स्यात्कुवाससि कुचेला त्वविद्धकर्यां केवलं त्वेककृत्स्नयोः । निर्णीते कुहने ज्ञाने केवली ग्रन्थभिद्यपि कोमलं मृदुले तोये कोहलो मुनिमद्ययोः । ग्रन्थिलो ग्रन्थिसहिते विकङ्कतकरीरयोः गरलं पन्नगविषे तृणपूलकमानयोः । गन्धोली वरटाशुण्ठ्योर्भद्रायामथ गोकिलः मुसले लाङ्गले चापि गोपालो गोपभूपयोः । स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ चन्द्रिलः नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः । चञ्चला तु तडिल्लक्ष्म्योश्चपलश्चोरके चले क्षणिके चिकुरे शीघ्र पारते प्रस्तरान्तरे । मीने च चपला तु रयात्पिप्पल्यां विद्युति श्रियाम् । पुंश्चल्यामथ चत्वालो यज्ञकुण्डकगर्भयोः । चूडालचूडया युक्ते चूडालाऽपि च चक्रला छगलश्छागे छगली वृद्धदारकभेषजे । छगलं तु नीलवस्त्रे जगलो मदनद्रुमे
॥ ६३७ ॥
।। ६३८ ॥
॥ ६३९ ॥
॥ ६४० ॥
॥ ६४१ ॥
॥ ६४२ ॥
૨૫૩
For Private And Personal Use Only