SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६१९ ॥ ॥६२० ॥ ॥ ६२१ ॥ ॥६२२ ॥ ।। ६२३ ॥ ॥ ६२४ ॥ इल्वलास्तारकाभेदेऽप्युपलो ग्रावरत्नयोः । उपला तु शर्करायामुत्पलं कुष्टभूरुहे । इन्दीवरे मांसशून्येऽप्युज्ज्वलस्तु विकासिनि । शृङ्गारे विशदे दीप्तेऽप्युत्तालंस्त्वरिते कपौ श्रेष्ठोत्कटकरालेषूत्फुल्ल: स्त्रीकरणान्तरे । विकस्वरोत्तालयोश्च कमलं क्लोम्निभेषजे पङ्कजे सलिले तानं कमलस्तु मृगान्तरे। कमला श्रीवरनार्योः कपिलो वह्निपिङ्गयोः कुक्कुरे मुनिभेदे च कपिला शिंशपातरौ । पुण्डरीककरिण्यां च रेणुकागोविशेषयोः कपालं कुष्ठरुग्भेदे घटादिशकले गणे । शिरोऽस्थनि कन्दलं तु नवाङ्कुरे कलध्वनौ उपरागे मृगभेदे कलापे कन्दलीद्रुमे । करालो रौद्रतुङ्गोरुघूणतैलेषु दन्तुरे करालं तु कुठेरे स्यात्कम्बलः कृमिसास्नयोः । नागप्रभेदे प्रावारे वैकक्षे कम्बलं जले कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे। रम्भायां वैजयन्त्यां च कामलः कामिरोगयोः मरुदेशेऽवतंसे च काकोलो मौकुलौ विषे । कुलाले काहलन्तु स्याद् भृशे चाव्यक्तवाचि च शुष्के च वाद्यभेदे च काहली तरुणस्त्रियाम् । किट्टालस्तु लोहगूथे ताम्रस्य कलशेऽपि च कीलालं रुधिरे नीरे कुशलं क्षेमपुण्ययोः । पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले ॥६२५ ॥ ॥६२७॥ ॥ ६२८ ॥ ॥ ६२९ ॥ રપર For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy