SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६०७॥ ॥६०८॥ ॥६०९ ॥ ॥६१०॥ ॥६११॥ ॥ ६१२॥ वातास्तजलेऽम्बुकणे शुषिरं वाद्यगर्तयोः । शुषिरोऽग्नौ सरन्ध्रे च शृङ्गारो गजमण्डने सुरते रसभेदे च शृङ्गारं नागसम्भवे । चूर्णे लवङ्गपुष्पे च संस्तर: संस्तरे मखे सङ्गरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः । सङ्गरं तु फले शम्या: सम्भारः सम्भृतौ गणे संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि । गुणभेदेऽथ सङ्कारोऽवकरेऽग्निचटत्कृतौ सङ्कारी भुक्तकन्यायां सामुद्रं लवणान्तरे। लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे सावित्री देवताभेदे सिन्दूरं नागसम्भवे । सिन्दूरस्तु वृक्षभेदे सिदूरी रक्तचेलिका रोचनी धातकी सुन्दर्य्यङ्गनायां द्रुमान्तरे। शुनारस्तु शुनीस्तन्ये सर्पान्ते चटकेऽपि च सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् । वर्णसंकरसंभूतस्त्रीमहल्लिकयोरपि सौवीरं काञ्जिकस्रोताञ्जनयोर्बदरीफले। स्यादर्गलं तु कल्लोले परिघेऽप्यनलोऽनिले वसुदेवे वसौ वहावरालः समदद्विपे। वक्रे सर्जरसे चाप्यवेलस्तु स्यादपह्नवे अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः । अचला भुव्यञ्जलिस्तु कुडवे करसम्पुटे अङ्गुलिः करशाखायां कर्णिकायां गजस्य च। आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः ॥ ६१३॥ ।। ६१४॥ ॥ ६१५ ॥ ॥ ६१६ ॥ ॥ ६१७ ॥ ॥६१८ ॥ ૨૫૧ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy