SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ५८३ ॥ ॥ ५८४॥ ।। ५८६॥ ।। ५८७ ॥ 11५८८॥ मन्दिरो मकरावासे मन्दिरं नगरे गृहे। मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशद्रुमे । परिभद्रेऽर्कपणे च मसूरो मसुरोऽपि च मसुरा मसूरा च चत्वारो पण्ययोषिति । तथा व्रीहिविशेषेऽपि मर्मरो वसनान्तरे शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि । मयूर: केकिचूडाख्यौषध्यपामार्गकेकिनोः महेन्द्रो वासवे शैले मञ्जरी तिलकद्रुमे । वल्ल- स्थूलमुक्तायां माठरो व्यासविप्रयोः सूर्यानुगेऽथ मार्जार: स्यात् खट्वांशबिडालयोः । मिहिरोऽर्केऽम्बुदे बुद्धे मुद्गर: कोरकास्त्रयोः लोष्टादिभेदने चापि मुहिरो मूर्खकामयोः । मुदिरः कामुके मेघे मकुरो मुकुरो यथा कुलालदण्डे बकुले कोरकादर्शयोरपि । मुर्मुरो मन्मथे सूर्यतुरगे तुषपावके रुधिरं घुसृणे रक्ते रुधिरो धरणीसुते । वल्लरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले वल्लूरं तु वनक्षेत्रे वाहनोषरयोरपि। शुष्कमांसे कोलमांसे वरत्रा वर्तिकक्षयोः वागरो वारके शाणे निनर वाडवे वृके। मुमुक्षौ पण्डिते चापि परित्यक्तभयेऽपि च वासरो रागभेदेऽह्नि वारं कृमिजे जले। काकचिञ्च्याश्च बीजे वाग्दक्षिणावर्तशङ्खयोः ॥ ५८९॥ ॥ ५९० ॥ ॥ ५९१ ॥ ॥ ५९२॥ ॥५९३॥ ॥ ५९४ ॥ ૨૪૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy