SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पाण्डुरं तु मरुवके पिण्डारो भिक्षुके द्रुमे । महिषीपालके क्षेपे पिठरं मथि मुस्तके उखायां च पिञ्जरस्तु पीतरक्तेऽश्वभिद्यपि । पिञ्जरं शातकुम्भे स्यात्पीवरः स्थूलकूर्मयोः पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे बठरो वष्टशठयोः बन्धूरो रम्यनम्रयोः । बन्धुरस्तु तयोर्हसे बन्धुजीवविडङ्गयोः बन्धु पण्ययोषायां बर्बरा नीवृदन्तरे । बर्बरस्तु हञ्जिकायां पामरे केशचक्रले पुष्पे च बर्बरा शाके बर्करः पशुनर्मणोः । बदरा स्यादेलापर्ण्य विष्णुक्रान्तौषधावपि बदरी कोलिकार्पास्योः बदरन्तु तयोः फले । बदरस्तु कर्पासास्थि भगुरो वकनश्वरौ भ्रामरं मधुदृषदोर्भास्करो वह्निसूर्ययोः । भार्योरुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः भृङ्गारी तु चीरिकायां भृङ्गारः कनकालुका । मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ । नक्रे राशिविशेषे च मन्दरो मन्थपर्व्वते स्वर्गमन्दारयोर्मन्दे बहले मधुरं विधे । मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि मधुरा मथुरापु यष्टीमेदामधूलिषु । मधुकर्कटिकायां च मिश्रेया शतपुष्पयोः ૨૪૮ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ५७१ ॥ ॥ ५७२ ॥ ॥ ५७३ ॥ ॥ ५७४ ॥ ॥ ५७५ ॥ ॥ ५७६ ॥ ॥ ५७७ ॥ ॥ ५७८ ॥ ॥ ५७९ ॥ ॥ ५८० ॥ ।। ५८१ ।। ।। ५८२ ।।
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy