SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५५९॥ ॥५६०॥ ॥ ५६१॥ ॥ ५६२॥ ॥ ५६३॥ ॥ ५६४॥ दासेर उष्टे चेटे च दुर्धरस्त्वृषभौषधौ । दुःखधार्ये धूसरस्तु रासभे स्तोकपाण्डुरे नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽथ नागरम् । शुण्ठीमुस्तकपौरेषु निर्जरस्त्वजरे सुरे निर्जरा तु तालपत्र्यां गुडूच्या तत्त्वभिद्यपि । निर्नरोऽश्वेि तुषाग्नौ निकरः सारसंघयोः न्यायदातव्यवित्ते च निर्वरं तु गतत्रपे । कठिने निर्भये सारे निकारस्तु पराभये धान्याक्षेपे नीवरस्तु वास्तव्येऽपि वणिज्यपि । प्रवरं संततौ गोत्रे श्रेष्ठे च प्रखरः पुनः वेसरे हयसन्नाहे कुक्कुरेऽतिभृशं खरे। प्रकरः कीर्णदुष्पादौ संहतौ प्रकरं पुनः जोङ्गके प्रकरी त्वर्थप्रकृतौ चत्वरावनौ । प्रस्तर: प्रस्तारे ग्राब्णि मणौ च प्रदरः शरे भने रोगे प्रसरस्तु सङ्गरे प्रणये जवे । प्रकारः सदृशे भेदे पङ्कारो जलकुब्जके सोपाने शैवले सेतो पदार: पादधूलिषु । पादालिन्दे पवित्रं तु मेध्ये ताने कुशे जले ओघोपकरणे चापि पवित्रा तु नदीभिदि । प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपि च पार्परो भस्मनि यमे जराटे नीपकेसरे। क्षयरोगे भक्तसिक्त्वे पामरो नीचमूर्खयो: पाटीरो मूलके वङ्गे तितउ: वातिकेम्बुदे । केदारे वेणुसारे च पाण्डुरो वर्णतद्वतोः ॥ ५६५ ॥ ।। ५६६ ॥ ॥५६७ ॥ ॥ ५६८॥ ॥ ५६९ ॥ ॥५७० ॥ ૨૪૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy