________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५२३॥
।। ५२४ ॥
॥५२५॥
।। ५२७॥
।। ५२८॥
कर्परस्तु कटाहे स्याच्छस्त्रभेदकपालयोः । कङ्करं कुत्सिते तक्रे कडारो दासपिङ्गयोः कारः कुञ्जरे सूर्ये जरठे द्रुहिणे मुनौ । करीर: कलशे वंशाङ्कुरवृक्षविशेषयोः कलत्रं तु श्रोणौ भार्यायां दुर्गस्थाने च भूभुजाम् । कटित्रं तु कटीवस्त्रे रसनाचर्मभेदयोः कच्छुरः पुंश्चले पामासहिते कच्छुरा शढी। दु:स्पर्शा शूकशिम्बी च कवरं लवणाम्लयोः कबरी केशविन्यासशाकयोः कन्धरोऽम्बुदे । कन्धरा तु शिरोधौ स्यात् कशेरुः पृष्ठकीकसे तृणजातौ कन्दभेदे कणेरुस्तु गणेरुवत् । वेश्येभीकर्णिकारेषु कटपू रक्षदेवने विद्याधरेऽस्रपे रुद्रे कान्तारं दुर्गवर्त्मनि । महारण्योपसर्गाद्योः काननेक्षुविशेषयोः काश्मीरं पुष्करमूले टण्ककुङ्कुमयोरपि । कावेरी तु हरिद्रायां विश्वायां[वेश्यायां] सरिदन्तरे किर्मीरः शबले दैत्ये किशोरो हयशावके। सूर्ये यून्यथ किंशारूर्धान्यशूके शरेऽपि च कुहरं गह्वरे छिद्रे कुकुरं ग्रन्थिपर्णके । कुक्कुरः श्वा कुबेरस्तु धनदे नन्दिपादपे कुर्परो जानुकफणी कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे कुमारं जात्यकनके कुमारी त्वपराजिता। नदीभिद्रामतरणी कन्यका नवमाल्युमा
।। ५२९ ॥
॥ ५३०॥
।। ५३१॥
।। ५३२॥
।। ५३३॥
॥ ५३४॥
२४४
For Private And Personal Use Only