________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५११॥
॥ ५१२॥
॥ ५१३॥
।। ५१४॥
।। ५१५ ।।
।। ५१६ ॥
कर्पासे सुरभिद्रव्येऽररं छदकपाटयोः । अङ्कुरो रोम्नि सलिले रुधिरेऽभिनवोद्गमे अजिरं दुदुर कार्य विषये प्राङ्गणेऽनिले । अशिरोऽर्के राक्षसेऽग्नौ अङ्गारोऽलातभौमयोः अण्डीरः शक्तनरयोरसुरः सूर्यदैत्ययोः । असुरा रजनीवास्योरगुरुस्त्वगुरौ लघौ शिशपायामथाहारो हार आहरणेऽशने। आसारो वेगवद्वर्षे सुहबलप्रसारयोः आकार इङ्गिताकृत्योराधारो जलधारणे । आलवालेऽधिकरणेऽप्याकरो निकरे खनौ इतर: पामरेऽन्यस्मिन्नित्वरः क्रूरकर्मणि। पथिके दुर्विधे नीचे स्यादित्वर्यभिसारिका ईश्वर: स्वामिनि शिवे मन्मथेऽपीश्वराद्रिजा । उदरं तुन्दरणयोरुत्तरं प्रवरो वयोः उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे । उद्धारः स्यादृणोद्धृत्योरुदारो दक्षिणो महान् दातोर्वरा तु भूमात्रे सर्वसस्याढ्यभुव्यपि । ऋक्षरं वारिधारायामृक्षरः पुनर्ऋत्विजि एकाग्रौ तद्गताव्यग्रावौशीरं शयनासने । उशीरजे चामरे च दण्डे कररः खगे करीरे क्रकचे दीने कर्बुरं काञ्चने जले। कर्बुरो राक्षसे पापे शबले कन्दरोऽङ्कुशे विवरे च गुहायाश्च कर्करो मकुरे दृढे । कदर: श्वेतखदिरे क्रकचक्षुद्ररोगयोः
॥ ५१७॥
॥५१८॥
॥५१९॥
॥५२० ॥
॥५२१ ॥
॥ ५२२ ॥
२४3
For Private And Personal Use Only