________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वासवे मेघशब्दे च पयस्यं तु पयोभवे । पयोहिते पयस्या तु काकोली दुग्धिकापि च प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः । पानीयं पेयजलयोः पारुष्यस्तु बृहस्पतौ पारुष्यं परुषभावे संक्रन्दनवनेऽपि च । पौलस्त्यो रावणे श्रीदे भ्रातृव्यो भ्रातृजे रिपौ भुजिष्यः स्यादनाधीने किङ्करे हस्तसूत्रके । भुजिष्या गणिकादास्योः मलयः पर्वतान्तरे शैलांशे देश आरामे मलया त्रिवृतौषधौ । मङ्गल्यो रुचिरेऽश्वत्थे त्रायमाणे मसूरके बिल्वे मङ्गल्यं तु दध्नि मङ्गल्या रोचना शमी । शतपुष्पा शुक्लवचा प्रियङ्गुः शङ्खपुष्यपि अधःपुष्पी मृगयस्तु फेरौ ब्रह्मणि लुब्धके । रहस्यं गोपनीये स्याद्रहस्या सरिदन्तरे लौहित्योऽब्धौ नदे व्रीहौ ब्रह्मण्यो ब्रह्मणे हिते । शनैश्चरे व्यवायस्तु मैथुनव्यवधानयोः वदान्यः प्रियवाग्दानशीलयोरुभयोरपि । वक्तव्यो वाच्यवद्गर्ये वचोऽहहीनयोरपि वलयः कङ्कणं कण्ठरुक् वालेयस्तु गर्दभे । वल्यर्थे कोमलेऽङ्गारे वल्लय विजयो जये पार्थे विमाने विजयोमातत्सख्योस्तिथावपि । विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः शब्दादौ जनपदे च विस्मयोऽद्भुतदर्पयोः । विनय: शिक्षाप्रणत्योर्विनया तु वलौषधौ
૨૪૧
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥। ४८७ ॥
॥। ४८८ ॥
॥ ४८९ ॥
॥ ४९० ॥
॥ ४९१ ॥
॥ ४९२ ॥
॥। ४९३ ॥
॥। ४९४ ॥
॥। ४९५ ॥
॥ ४९६ ॥
॥ ४९७ ॥
।। ४९८ ॥