SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४७५ ॥ ॥ ४७६ ॥ ॥ ४७७॥ ॥ ४७८ ॥ ॥ ४७९ ॥ ॥ ४८० ॥ ऊर्णनाभे च मेषे चौर्णेयमेणीत्वगादिके । रतबन्धभिदि स्त्रीणां कषायः सुरभौ रसे रागवस्तुनि निर्यासे क्रोधादिषु विलेपने । वर्णे कालेयस्तु दैत्ये कालेयं कुङ्कुमं यकृत् कुलायः पक्षिणां स्थानगेहयो: क्षेत्रीयास्त्रयः । अन्यदेहचिकित्साहा॑ऽसाध्यरुक्-पारदारिकाः क्षेत्रिय क्षेत्रजे तृणे गाङ्गेयं स्वर्णमुस्तयोः । कसेरुण्यथ गाङ्गेयो गाङ्गवत् स्कन्दभीष्मयोः चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसाञ्जने । कतकेऽक्षिहिते चापि चक्षुष्या तु कुलच्छिका चाम्पेयो हेम्नि किञ्जल्के चम्पके नागकेसरे । जघन्यं शिश्नगर्थेऽन्त्ये जटायुर्गुग्गुलौ खगे तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ । द्वितीया तिथिगेहिन्योद्वितीयः पूरणे द्वयोः नादेयी जलवानीरे भूजम्बूनागरङ्गयोः । काङ्गुष्ठे च जपायां च निकायः सद्मसङ्घयोः परमात्मनि लक्ष्ये च प्रणयः प्रेमयाच्चयोः । विस्रम्भे प्रसरे चापि प्रत्ययो ज्ञानरन्ध्रयोः विश्वासे शपथे हेतावाचारप्रथितत्वयोः । अधीने निश्चये स्यादौ प्रणाय्य: कामवजिते असम्मते प्रसव्यस्तु प्रतिकूलानुकूलयोः । प्रतीक्ष्यः प्रतिपाल्ये स्यात्पूज्ये च प्रलयो मृतौ संहारे नष्टचेष्टत्वे पर्यायोऽवसरे क्रमे । निर्माणद्रव्यधर्मे च पर्जन्यो गर्जदम्बुदे ॥ ४८१ ॥ ॥ ४८२॥ ॥ ४८३॥ ॥ ४८४ ॥ ॥ ४८५ ॥ ॥ ४८६ ।। ૨૪૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy