________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४५१॥
॥ ४५२॥
॥ ४५३॥
॥ ४५४ ॥
॥ ४५५ ॥
॥ ४५६॥
विस्रम्भः केलिकलहे विश्वासे प्रणये वधे। वृषभः स्यादादिजिने वृषपुङ्गवयोरपि सनाभि तिसदृशोः सुरभिर्हेम्नि चम्पके । जातीफले मातृभेदे रम्ये चैत्रवसन्तयोः सुगन्धौ गवि सल्लक्यामधमो न्यूनगडंयोः । आगमस्त्वागतौ शास्त्रेऽप्याश्नमो वतिनां मठे ब्रह्मचर्यादिचतुष्केप्युत्तमा दुग्धिकौषधे । उत्तमं तु प्रधाने स्यात्कलम: शालिचौरयोः कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः । कृत्रिमं लवणभेदे कृत्रिमः कृतसिल्हयोः गोधूमो भेषजे नागरङ्गव्रीहिप्रभेदयोः । गोलोमी वारयोषायां षड्गन्धासितदूर्वयोः गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्यां तलिमं तल्पखड्गयोः विताने कुट्टिमे चापि दाडिमः करकैलयोः । निष्कमो निर्गमे बुद्धिसम्पत्तौ दुष्कुलेऽपि च नियम: स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते । निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः नैगमो नयपौरोपनिषद्वृतिषु वाणिजे । प्रथम: स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे पञ्चमो रुचिरे दक्षे पञ्चानामपि पूरणे । रागभेदे पञ्चमी तु द्रौपद्यां परमः परे अग्रेसरप्रथमयोरोंकारे परमं पुनः । स्यादव्ययमनुज्ञायां प्रतिमा प्रतिरूपके
॥ ४५७ ।।
॥ ४५८॥
॥ ४५९॥
॥ ४६०॥
॥ ४६१ ॥
॥ ४६२ ॥
२34
For Private And Personal Use Only