SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org आस्पदं कृत्यपदयोरामोदो गन्धहर्षयोः । आक्रन्दो दारुणे रणे सारावरूदिते नृपे क्षणदं तोये क्षणदो गणके क्षणदा निशि । कपर्दः पार्वतीभर्तुर्जयजूटे वराटके कर्णादुः स्यात्कर्णपाश्युत्क्षिप्तिका कुमुदः कपौ । दिग्नागनागयोर्दैत्यविशेषे च सितोत्पले कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने । वृद्धयाजीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ । गोष्पदं गोखुरस्वभ्रे गवां च गतिगोचरे जलदो मुस्तके मेघे जीवदो रिपुवैद्ययोः । ग्रन्थिपर्णे तमोनुत्तु शशिमार्तण्डवह्निषु दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च । दायादो सुतसपिण्डौ धनदो दातृगुह्यकौ नलदा मांस्यां नलदमुशीरमकरन्दयोः । नर्मदा रेवानर्माल्योः निषादः श्वपचे स्वरे निर्वादस्त्यक्तवादेऽपवादे च प्रमदो मुदि । प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु काव्यगुणे प्रह्लादस्तु निनादे दानवान्तरे । प्रतिपत्तु संवित्तिथौ प्रासादो राजमन्दिरै देवतायतने चापि मर्यादा स्थितिसीमयोः । माकन्दः स्यात्सहकारे माकन्द्यामलकीफले मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे । मेनादः केकिनिच्छागे मार्जार वरदः पुनः ૨૨૦ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३१९ ॥ ॥ ३२० ॥ ॥ ३२१ ॥ ॥ ३२२ ॥ ॥ ३२३ ॥ ॥ ३२४ ॥ ॥ ३२५ ॥ ॥ ३२६ ॥ ॥ ३२७ ॥ ।। ३२८ ।। ।। ३२९ ।। ॥ ३३० ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy