________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अश्वत्थेषपौर्णमास्यामतिथिः कुशनन्दने । क्रुध्यागन्तावथोपस्थः पायुमेद्राङ्कयोनिषु उन्माथी मारणे कूटयन्त्रसङ्घातयोरपि । क्षवथुः काशे छिक्कायां कायस्थोऽक्षरजीवकः परमात्मा च कायस्था हरीतक्यामलक्यपि । दमथो दमने दण्डे निर्ग्रन्थो निस्वमूर्खयोः श्रमणे च निशीथस्तु रात्रिमात्रार्द्धरात्रयोः । प्रमथः शङ्करगणे प्रमथा तु हरीतकी मन्मथः कामचिन्तायां पुष्पचापकपित्थयोः । रुदथः कुक्कुटशुनोः वञ्चथः पिककालयोः वरुथं तु तनुत्राणे रथगोपनवेश्मनोः । वयस्थो मध्यमवयाः वयःस्था शाल्मलिद्रुमे ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च । मथुर्वमने काशे गजस्य करसीकरे
विदथो योगिनि प्राज्ञे शमथः सचिवे शमे । शपथ: कार आक्रोशे शपने च सूतादिभिः
यथ: स्यादजगरे निद्रालौ मरणेऽपि च । षड्ग्रन्थः करञ्जभेदे षड्ग्रन्था तु वचा शढी समर्थः शक्तिसंपत्रे संबद्धार्थिहितेऽपि च । सिद्धार्थः सर्षपे शाक्यसिंहे ऽन्त्यजिनवप्तरि अर्बुदः पर्वते मांसकीलके दशकोटिषु । अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने गलहस्ते नखाङ्केऽर्धचन्द्रेऽगदस्तु वालिजे । अङ्गदं तु केयूरे स्यादङ्गदा याम्यदिग्गजी
૨૨૬
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३०७ ॥
॥ ३०८ ॥
॥ ३०९ ॥
॥ ३१० ॥
॥ ३११ ॥
।। ३१२ ॥
॥ ३१३ ॥
॥ ३९४ ॥
॥ ३१५ ॥
॥ ३१६ ॥
॥ ३१७ ॥
।। ३१८ ॥