SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अश्वत्थेषपौर्णमास्यामतिथिः कुशनन्दने । क्रुध्यागन्तावथोपस्थः पायुमेद्राङ्कयोनिषु उन्माथी मारणे कूटयन्त्रसङ्घातयोरपि । क्षवथुः काशे छिक्कायां कायस्थोऽक्षरजीवकः परमात्मा च कायस्था हरीतक्यामलक्यपि । दमथो दमने दण्डे निर्ग्रन्थो निस्वमूर्खयोः श्रमणे च निशीथस्तु रात्रिमात्रार्द्धरात्रयोः । प्रमथः शङ्करगणे प्रमथा तु हरीतकी मन्मथः कामचिन्तायां पुष्पचापकपित्थयोः । रुदथः कुक्कुटशुनोः वञ्चथः पिककालयोः वरुथं तु तनुत्राणे रथगोपनवेश्मनोः । वयस्थो मध्यमवयाः वयःस्था शाल्मलिद्रुमे ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च । मथुर्वमने काशे गजस्य करसीकरे विदथो योगिनि प्राज्ञे शमथः सचिवे शमे । शपथ: कार आक्रोशे शपने च सूतादिभिः यथ: स्यादजगरे निद्रालौ मरणेऽपि च । षड्ग्रन्थः करञ्जभेदे षड्ग्रन्था तु वचा शढी समर्थः शक्तिसंपत्रे संबद्धार्थिहितेऽपि च । सिद्धार्थः सर्षपे शाक्यसिंहे ऽन्त्यजिनवप्तरि अर्बुदः पर्वते मांसकीलके दशकोटिषु । अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने गलहस्ते नखाङ्केऽर्धचन्द्रेऽगदस्तु वालिजे । अङ्गदं तु केयूरे स्यादङ्गदा याम्यदिग्गजी ૨૨૬ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३०७ ॥ ॥ ३०८ ॥ ॥ ३०९ ॥ ॥ ३१० ॥ ॥ ३११ ॥ ।। ३१२ ॥ ॥ ३१३ ॥ ॥ ३९४ ॥ ॥ ३१५ ॥ ॥ ३१६ ॥ ॥ ३१७ ॥ ।। ३१८ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy