SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २३५ ॥ ॥ २३६ ॥ ॥ २३७॥ ॥ २३८ ॥ ॥ २३९ ॥ ॥ २४०॥ आप्लुत: स्नातके स्नातेऽप्यावर्तः पयसां भ्रमे । आवर्तने चिन्तने चान” जनपदे जने समरे नृत्यशालायामाहतं तु मृषार्थके। गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः वातरोगेप्यथास्फोत: कोविदारार्कपर्णयोः । आस्फाता गिरिकां च वनमाल्ल्यामथाचितः छादिते शकटोन्मेये पलानामयुतद्वयोः । संगृहीतेप्यथायस्त: क्लेशिते तेजिते हते कुद्धे क्षिप्तेऽथायतिः स्यात्प्रभावोत्तरकालयोः । दैर्घ्य सङ्गेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि आयत्तिर्वासरे स्नेहे वशित्वे स्थाम्नि सीम्नि च । आसत्ति: संगमे लोभेप्यापत्तिः प्राप्तिदोषयोः आपद्यपीङ्गितं तु स्याच्चेष्टायां गमनेपि च । उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपि उचितं विदितेऽभ्यस्ते मिते युक्तेप्यथोत्थितम् । वृद्धिमत्प्रोद्यतोत्पन्नेषूदितं तूद्गतोक्तयोः उद्धृतं स्यादुत्तुलिते परिभुक्तोज्झितेऽपि च । उषितं न्युषिते प्लुष्टे उच्छ्रितं तूच्चजातयोः प्रवृद्धे स्यादथोद्वान्त उद्गीर्णे निर्मदे द्विपे। उदात्तोदातृमहतो«द्ये च स्वरभिद्यपि उन्मत्तो मुचकुन्दे स्याद्धतूरोन्मादयुक्तयोः । उदन्तः साधौ वार्तायामुद्धातः समुपक्रमे मुद्गरेऽभ्यासयोगाय कुम्भकादित्रयेऽपि च । पादस्खलन उद्रङ्गेऽप्युन्नतिस्तार्क्ष्ययोषिति ॥ २४१ ॥ ।। २४२॥ ॥ २४३ ॥ ॥ २४४॥ ॥ २४५ ॥ ॥ २४६॥ ૨૨૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy