SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हरणं तु हृतौ दोष्णि यौतकादिधनेपि च । हरिणौ पाण्डुसारङ्गौ हरिणी चारुयोषिति सुवर्णप्रतिमायां च हरिता वृत्तभेदयोः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः हरेणुः कुलयोषायां रेणुकायां सतीनके । हिरणं हिरण्यमिव वराटे हेम्नि रेतसि अमृतं यज्ञशेषेम्बुसुधामोक्षेष्वयाचिते । अन्नकाञ्चनयोर्जग्धौ खे स्वादुनि रसायने घृते हृद्ये गोरसे चामृतो धन्वन्तरौ सुरे । अमृतामलकीपथ्यागुडूचीमागधीषु च अनृतं कर्षणेऽलीके चाक्षतं स्यादहिंसिते । षण्ढे लाजेष्वर्दितं तु वातव्याधौ हतेऽर्थिते अजितस्तीर्थवृद्धे बुद्धे विष्णावनिर्जिते । अच्युतो द्वादशस्वर्गे केशवानष्टयोरपि अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः अनन्तं खे निरवधावनन्तस्तीर्थकृद्भिदि विष्णौ शेषेऽप्यनन्ता गुडूचीभूर्दुरालभा । विशल्या लाङ्गलीदूर्वा शारिवाहैमवत्यपि अस्वन्तमशुभे क्षेत्रे चुल्यामंनवधौ मतौ । अमतिः काले चण्डे चाप्यङ्कतिर्वह्निवेधसोः अग्निहोत्रिण्यगस्तिद्रुमुन्योः स्याददितिर्भुवि । देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः आपातः पाततत्कालेऽप्यादृतः सादरेऽचिते । आख्यातं भाषितेत्यादावाघ्राते ग्रस्तशिङ्घिते 1 ૧૯ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २२३ ॥ ॥ २२४ ॥ ।। २२५ ।। ॥ २२६ ॥ ॥ २२७ ॥ ।। २२८ ॥ ॥ २२९ ॥ २३० ॥ ॥ २३१ ॥ ॥ २३२ ॥ ॥ २३३ ॥ ॥ २३४ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy