________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हरणं तु हृतौ दोष्णि यौतकादिधनेपि च । हरिणौ पाण्डुसारङ्गौ हरिणी चारुयोषिति सुवर्णप्रतिमायां च हरिता वृत्तभेदयोः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः हरेणुः कुलयोषायां रेणुकायां सतीनके । हिरणं हिरण्यमिव वराटे हेम्नि रेतसि अमृतं यज्ञशेषेम्बुसुधामोक्षेष्वयाचिते । अन्नकाञ्चनयोर्जग्धौ खे स्वादुनि रसायने घृते हृद्ये गोरसे चामृतो धन्वन्तरौ सुरे । अमृतामलकीपथ्यागुडूचीमागधीषु च अनृतं कर्षणेऽलीके चाक्षतं स्यादहिंसिते । षण्ढे लाजेष्वर्दितं तु वातव्याधौ हतेऽर्थिते अजितस्तीर्थवृद्धे बुद्धे विष्णावनिर्जिते । अच्युतो द्वादशस्वर्गे केशवानष्टयोरपि अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः अनन्तं खे निरवधावनन्तस्तीर्थकृद्भिदि विष्णौ शेषेऽप्यनन्ता गुडूचीभूर्दुरालभा । विशल्या लाङ्गलीदूर्वा शारिवाहैमवत्यपि अस्वन्तमशुभे क्षेत्रे चुल्यामंनवधौ मतौ । अमतिः काले चण्डे चाप्यङ्कतिर्वह्निवेधसोः अग्निहोत्रिण्यगस्तिद्रुमुन्योः स्याददितिर्भुवि । देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः आपातः पाततत्कालेऽप्यादृतः सादरेऽचिते । आख्यातं भाषितेत्यादावाघ्राते ग्रस्तशिङ्घिते
1
૧૯
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २२३ ॥
॥ २२४ ॥
।। २२५ ।।
॥ २२६ ॥
॥ २२७ ॥
।। २२८ ॥
॥ २२९
॥ २३० ॥
॥ २३१ ॥
॥ २३२ ॥
॥ २३३ ॥
॥ २३४ ॥