SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। १९९ ॥ || २००॥ । २०१॥ ॥ २०२ ॥ ।। २०३॥ ।। २०४॥ धर्षणं रतेऽभिभवे धर्षणी त्वभिसारिका। धिषणस्त्रिदशाचार्यः धिषणा तु मनीषिका निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः । निर्वाणं मोक्षनिर्वृत्योर्विघाते करिमज्जने निर्माणं सारनिर्मित्यो: कर्मभेदे समंजसे। निःश्रेणिरधिरोहिण्यां खजूरी पादपेऽपि च प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे । प्रवणस्तु क्षणे प्रढे क्रमनिम्ने चतुष्पथे आयते च प्रमाणन्तु मर्यादासत्यवादिनोः । प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः पत्तोर्णं धौतकौशेये स्यात्पत्रोर्णस्तु शोणके । पक्षिणी पूर्णिमाखग्योः शाकिनी रात्रिभेदयोः प्रवेणिर्वेणिकुथयोः पुराणं प्रत्लशास्त्रयोः । पुराणः षोडशपणे पूरणं वानतन्तुषु । पूरके पिष्टभेदे च पूरणी शाल्मलिद्रुमे । प्रोक्षणं सेकवधयोः भरणं वेतने भृतौ भरणी शोणके भे च भ्रमणी स्यादधीशितुः । क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे भीषणो दारुणेऽगटि मत्कुणोऽश्मश्रुपूरुषे । उदंशो नालिकेरे च निविषाणगजेऽपि च मसृणोऽकठिने स्निग्धे मसृणो स्यादतस्यपि । मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः । पटोलमूले जघने रमणो रासभे प्रिये ।। २०५ ॥ ॥ २०६॥ ॥ २०७॥ ॥ २०८ ॥ ॥ २०९ ॥ ॥ २१० ।। ૨G For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy