________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१३९ ॥
।। १४० ॥
॥ १४१॥
॥१४२ ॥
॥ १४३ ॥
॥ १४४ ॥
वनजो मुस्तके स्तम्बेरमे वनजमम्बुजे । वनजा तु मुद्गपर्यों सहजः सहसम्भवे निसर्गे च सामजस्तु सामोत्थे कुञ्जरेऽपि च । हिमजो मेनकापुत्रे हिमजा पार्वती शढी क्षेत्रज्ञावात्मनिपुणौ दोषज्ञः प्राज्ञवैद्ययोः । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शङ्करेऽपि च अवट: कूपखिलयोर्गर्ते कुहकजीविनि । अरिष्टो लशुने निम्बे फेनिले कङ्ककाकयोः अरिष्टं सूत्यगारेऽन्तचिह्न तके शुभेऽशुभे । अवटुर्गन्धुिघाटासूत्कटस्तीव्रमत्तयोः उच्चटा दम्भचर्यायां, प्रभेदे लशुनस्य च । करट: करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने काके वाद्ये दुर्दुरुटे, नवश्राद्धेऽथ कर्कटः । कुलीरे करणे स्त्रीणां, राशौ खगेऽथ कर्कटी शाल्मलीफलवालुङ्ग्योः कार्यटो जतुकार्यिणोः । कीकटः कृपणे निस्वे, देशभेदे तुरङ्गमे कुरण्टो झिण्टिकाभेदे कुरण्टी दारुपुत्रिका । कुक्कुटः कुक्कुभे ताम्नचूडे वह्निकणेऽपि च निषादशूद्रयोः पुत्रे, कृपीटमुदरे जले । चक्राटो धूर्ते दीनारे विषवैद्येऽथ चर्पट: चपेटे स्फारविपुले, पर्पट चिपिटः पुनः । पृथुके पिच्चिततते चिरण्टी तु सुवासिनी तरुणी च जकृटस्तु, वार्ताककुसुमे शुनि। यमले त्र्यङ्गयो धौताञ्जन्यां शिक्यभिदीश्वरे
॥ १४५ ॥
॥ १४६ ॥
॥ १४७॥
॥ १४८ ॥
।। १४९ ॥
।। १५०॥
૨૨
For Private And Personal Use Only