SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org त्रिकूट सिन्धुलवणे, त्रिकूटस्तु सुवेलके । त्रिपुटयै तीरसातीनौ, त्रिपुटा त्रिवृदोषधौ सूक्ष्मैलायां मल्लिकायां द्रोहाटये मृगलुब्धके । चतुष्पदी प्रभेदे च, बिडालव्रतिकेऽपि च धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने । निर्दयेऽन्यदोषे रते निष्कुये गृहवाटिका केदारकः कपाट, पर्पटये भेषजान्तरे । पिण्टविकृतौ परीष्टि, परीक्षापरिचर्ययोः स्यात्पर्कटी प्लक्षतरौ, पूगादेर्नूतने फले । पिच्चटस्तु नेत्ररोगे, पिच्चटं त्रपुसीसयोः वर्वटी ब्रीहिभिदूवेश्या, भाकूटः शैलमीनयोः । भावाटो भावके साधुनिवेशे कामुकेऽपि च मर्कटस्तु कपावर्णनाभे स्त्रीकरणान्तरे । मर्कटी करञ्जभेदः शूकशिम्ब्यथ मोरटम् सप्तरात्रात्परं क्षीरेऽङ्कोठपुष्पेक्षुमूलयोः । मोरा तु मूर्विकायां मोचाट: कृष्णजीरके चन्दने कदलीगर्भे वर्णाटश्चित्रकारिणि । गायने स्त्रीकृताजीवे वरटा हंसयोषिति गन्धोल्यां चाथ विकटः कराले पृथुरम्ययोः । dea जाततारुण्ये मणिकारेऽथ वेरट: मिश्रीकृते च नीचे च वेरटं बदरीफले । शैलाये देवले शुक्लकाचे सिंहकिरातयोः अम्बष्ठो विप्रतो वेश्यातनये नीवृदन्तरे । अम्बष्ठा स्यादम्ललोण्यां पाठायूथिकयोरपि ૨૧૩ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १५१ ॥ ॥ १५२ ॥ ॥ १५३ ॥ ॥ १५४ ॥ ।। १५५ ।। ॥ १५६ ॥ ॥ १५७ ॥ ।। १५८ ।। ॥। १५९ ।। ॥ १६० ॥ ॥ १६१ ॥ ॥ १६२ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy