________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्रिकूट सिन्धुलवणे, त्रिकूटस्तु सुवेलके । त्रिपुटयै तीरसातीनौ, त्रिपुटा त्रिवृदोषधौ सूक्ष्मैलायां मल्लिकायां द्रोहाटये मृगलुब्धके । चतुष्पदी प्रभेदे च, बिडालव्रतिकेऽपि च धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने । निर्दयेऽन्यदोषे रते निष्कुये गृहवाटिका केदारकः कपाट, पर्पटये भेषजान्तरे । पिण्टविकृतौ परीष्टि, परीक्षापरिचर्ययोः स्यात्पर्कटी प्लक्षतरौ, पूगादेर्नूतने फले । पिच्चटस्तु नेत्ररोगे, पिच्चटं त्रपुसीसयोः वर्वटी ब्रीहिभिदूवेश्या, भाकूटः शैलमीनयोः । भावाटो भावके साधुनिवेशे कामुकेऽपि च मर्कटस्तु कपावर्णनाभे स्त्रीकरणान्तरे । मर्कटी करञ्जभेदः शूकशिम्ब्यथ मोरटम् सप्तरात्रात्परं क्षीरेऽङ्कोठपुष्पेक्षुमूलयोः । मोरा तु मूर्विकायां मोचाट: कृष्णजीरके चन्दने कदलीगर्भे वर्णाटश्चित्रकारिणि । गायने स्त्रीकृताजीवे वरटा हंसयोषिति गन्धोल्यां चाथ विकटः कराले पृथुरम्ययोः । dea जाततारुण्ये मणिकारेऽथ वेरट: मिश्रीकृते च नीचे च वेरटं बदरीफले । शैलाये देवले शुक्लकाचे सिंहकिरातयोः अम्बष्ठो विप्रतो वेश्यातनये नीवृदन्तरे । अम्बष्ठा स्यादम्ललोण्यां पाठायूथिकयोरपि
૨૧૩
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५१ ॥
॥ १५२ ॥
॥ १५३ ॥
॥ १५४ ॥
।। १५५ ।।
॥ १५६ ॥
॥ १५७ ॥
।। १५८ ।।
॥। १५९ ।।
॥ १६० ॥
॥ १६१ ॥
॥ १६२ ॥