________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११५ ॥
॥ ११६ ॥
॥ ११७॥
॥ ११८ ॥
।। ११९ ॥
।। १२० ॥
परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः । स्नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः पारते शलभे शालौ पत्राङ्गं रक्तचन्दने । भूर्जपद्मकयोश्चापि प्रयागो वाजिशक्रयोः यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने । कार्मणे च प्रयुक्तौ च प्रियङ्ग राजसर्षपे पिपल्यां फलिनीकङ्ग्वोः पुन्नागः पादपान्तरे । जातीफले नरश्रेष्ठे भुजङ्गः सर्पषिङ्गयोः मातङ्गः श्वपचो हस्ती मृदङ्गो घोषवाद्ययोः । रक्ताङ्गो भौमे रक्ताङ्ग कम्पिल्ये विद्रुमेऽपि च रक्ताङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि । रथाङ्गं चक्रे वराङ्गं योनौ शीर्षे गुडत्वचि कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिघ्नयोः । विसर्गो विसर्जनीये वर्चसि त्यागदानयोः सम्भोगो भोगरतयोः शुण्डायां सर्वगं जले। सर्वगस्तु विभौ रौद्रे सारङ्गो विहगान्तरे चातके चञ्चरोके च द्विपैणशबलेषु च । अनघः स्याद् गतपापे मनोज्ञे निर्मलेऽपि च अमोघः सफले मोघा पुनः पथ्याविडङ्गयोः। उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि काचिघस्तु मूषिके स्याच्छते कुम्भेच्छमण्डके। परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेपि च पलिघ: काचकलशे घटे प्राकारगोपुरे। प्रतिघो रुटप्रतिघातौ महा? लावकाण्डजे
॥ १२१॥
॥ १२२॥
।। १२३ ॥
॥ १२४ ॥
॥ १२५ ॥
।। १२६ ॥
૨૧૦
For Private And Personal Use Only