SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ९१ ॥ ।। ९२ ॥ ॥ ९३ ॥ ॥९४ ॥ ॥ ९५ ॥ ॥ ९६ ॥ वृश्चिकस्तु द्रुणे राशावौषधिशूककीटके। वैजिकं कारणे शिग्रुतैले च वैजिकोऽङ्कुरे शङ्खकं वलये कम्बौ शङ्खकस्तु शिरोरुजि । शम्पाकस्तु वियाते स्याद्याचके चतुरङ्गुले शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्खयोः । शलाका शारिका शल्यं श्वाविदालेख्यकूर्चिका छत्रपञ्जरकाष्टीषु शल्लकी श्वाविधिद्रुमे । शार्ककः स्याद् दुग्धफेने शर्करायाश्च पिण्डके शिशुक: पादपे बाले शिशुमारेऽथ शीतकः । शीतकालेऽलसे सुस्थे शूशकः प्रावटे रसे स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः । स्यमीक: पादपे नाकौ स्यात्स्यमीका तु नीलिका सरको मदिरापात्रे मदिरापानमद्ययोः । सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः सम्पर्क: सुरते पृक्तौ सायको बाणखड्गयोः । स्थासको हस्तबिम्बे स्यात्स्फुरकादेश्च बुबुदे सूतकं जन्मनि रसे सूचक: शुनि दुर्जने। कथके सीवनद्रव्ये माजरि वायसेऽपि च सृदाकुर्वजे दावाग्नौ प्रतिसूर्ये समीरणे । सेवकोऽनुगे प्रसेवे सेचकः सेक्तृमेघयोः हारको गद्यविज्ञानभिदो: कितवचोरयोः । हुडुक्को मदमत्ते स्यादात्यूहे वाद्यभिद्यपि हेरुकस्तु महाकालगणबुद्धविशेषयोः । गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि ।। ९७ ॥ ।। ९८ ॥ ॥ ९९ ॥ ।। १०० ॥ ॥१०१॥ ॥१०२॥ ૨૦૮ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy