________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ९१ ॥
।। ९२ ॥
॥ ९३ ॥
॥९४ ॥
॥ ९५ ॥
॥ ९६ ॥
वृश्चिकस्तु द्रुणे राशावौषधिशूककीटके। वैजिकं कारणे शिग्रुतैले च वैजिकोऽङ्कुरे शङ्खकं वलये कम्बौ शङ्खकस्तु शिरोरुजि । शम्पाकस्तु वियाते स्याद्याचके चतुरङ्गुले शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्खयोः । शलाका शारिका शल्यं श्वाविदालेख्यकूर्चिका छत्रपञ्जरकाष्टीषु शल्लकी श्वाविधिद्रुमे । शार्ककः स्याद् दुग्धफेने शर्करायाश्च पिण्डके शिशुक: पादपे बाले शिशुमारेऽथ शीतकः । शीतकालेऽलसे सुस्थे शूशकः प्रावटे रसे स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः । स्यमीक: पादपे नाकौ स्यात्स्यमीका तु नीलिका सरको मदिरापात्रे मदिरापानमद्ययोः । सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः सम्पर्क: सुरते पृक्तौ सायको बाणखड्गयोः । स्थासको हस्तबिम्बे स्यात्स्फुरकादेश्च बुबुदे सूतकं जन्मनि रसे सूचक: शुनि दुर्जने। कथके सीवनद्रव्ये माजरि वायसेऽपि च सृदाकुर्वजे दावाग्नौ प्रतिसूर्ये समीरणे । सेवकोऽनुगे प्रसेवे सेचकः सेक्तृमेघयोः हारको गद्यविज्ञानभिदो: कितवचोरयोः । हुडुक्को मदमत्ते स्यादात्यूहे वाद्यभिद्यपि हेरुकस्तु महाकालगणबुद्धविशेषयोः । गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि
।। ९७ ॥
।। ९८ ॥
॥ ९९ ॥
।। १०० ॥
॥१०१॥
॥१०२॥
૨૦૮
For Private And Personal Use Only