________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७९ ॥
11८० ॥
॥८१ ॥
।। ८२ ॥
॥ ८३ ॥
1८४ ॥
रसनायां रसालायां रात्रकं पञ्चरात्रके। रात्रकस्तु पणवधूगृहान्तवर्षवासिनि राजिका पङ्क्तौ रेखायां केदारे राजसर्षपे। रुचकं तु मातुलिङ्गे निष्के सौवर्चलेऽपि च रूपकं नाटकाद्येषु काव्यालङ्कारधूर्तयोः । रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति लम्पाको लम्पटे देशे लासको केकिनर्तकौ । लूनकस्तु पशौ भिन्ने लोचको नीलवाससि कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे । निर्बुद्धौ कर्णिकामोचाज्यासुभूश्लथचर्मणि वराक: शोच्यरणयोः वर्तकोऽश्वखुरे खगे। वञ्चको जम्बुके गेहनकुले खलधूर्तयोः वल्मीको नाकुवाल्मीक्यो रोगभेदेऽथ वर्णकः । विलेपने मलयजे नटे च वसुकं पुनः रौमके वसुकस्तु स्याच्छिवमल्ल्यर्कपर्णयोः । व्यलीकं व्यङ्ग्य वैलक्ष्याप्रियाकार्येषु पीडने वार्षिकं त्रायमाणायां वर्षाभवेऽथ वाह्निकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् वाल्हिकवद्वार्धकं तु वृद्धत्वे वृद्धकर्मणि । वृद्धानां समवाये च वालुकं हरिवालुके वालुका तु सिकतासु वितर्के संशयोहयोः । विपाक: परिणामे स्याद् दुर्गतिस्वादुनोरपि विवेकः पुनरेकान्ते जलद्रोणीविचारयोः । वृषाङ्कः साधुभल्लातकरेषु महलके
॥ ८५ ॥
॥ ८६॥
॥ ८७ ॥
॥ ८८॥
॥ ८९ ॥
॥ ९० ॥
२०७
For Private And Personal Use Only