SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६७॥ ॥ ६८॥ ॥ ६९ ॥ ।। ७० ।। ॥७१ ॥ ॥७२॥ दात्यूहे कर्कटेऽर्के च बन्धूक: पीतसालके । बन्धूजीवे बन्धकस्तु सत्यङ्कारेऽथ बन्धकी स्वैरिण्यां च करिण्यां च बालिकाकर्णभूषणे। पिञ्छोलायां वालुकायां बालायां भस्मकं रुजि विडङ्गे कलधौते च भ्रामक: फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे महालक्षणसम्पूर्णपुरुषे करपत्रके। रोहिते शाकभेदे च भूतीकं कट्फलौषधे यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च । भूमिका तु रचनायां रूपान्तरपरिग्रहे मशक: क्षुद्रग्जन्तुभेदयोर्मधुकं वपुः । मधुयष्टिश्च मधुको बन्दिश्रीवदपक्षिणोः मण्डूकी मण्डूकपर्यों मण्डूको भेकशोणको। मल्लिको सभेदे स्यात् मल्लिका कुसुमान्तरे मीने मृत्पात्रभेदे च मातृका करणेश्वरे । मातृवर्णसमाम्नायोपमातृष्वथ मालिका पक्षिमल्ले सरि दे ग्रैवेये पुष्पदामनि । मेचक: श्यामले कृष्णे तिमिरे बर्हिचन्द्रके मोचको मोक्तृकदलीशिग्रुद्रुमविरागिषु । मोदको हर्षुलो खाद्ये यमको यमजे व्रते यमकं वागलङ्कारे याजको राजकुञ्जरे। याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः संशये चेलनाग्ने स्त्री वस्त्रभेदे पटाञ्चले। रजको धावकशुकौ रसिकाकटिसूत्रके ।। ७३ ॥ ॥ ७४॥ ॥ ७५ ॥ || ७६ ॥ ॥ ७७ ।। ॥७८ ॥ २० For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy