________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५५ ॥
॥५६॥
॥ ५७॥
॥ ५८ ॥
॥ ५९॥
॥६०॥
पर्यङ्को मञ्चपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः । पताकाङ्कध्वजे केतौ सौभाग्ये नाटकांशके पातुको जलमातङ्गे पतयालुप्रपातयोः । प्राणको जीवकतरौ सत्त्वजातीयबोलयोः पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके। वाद्यभेदे महाकिष्कौ मूल्यस्यापचयेऽपि च पालङ्कः शाकभेदे स्यात्सल्लकयां पाजिपक्षिणि। पिनाक: शिवकोदण्डे पांसुवृष्टित्रिशूलयोः प्रियकस्तु चञ्चरीके नीपे कश्मीरजन्मनि। प्रियङ्गौ चित्रहरिणे पीतसालतरोरपि पिष्टको नेत्ररोगे स्याद् धान्यादिचमसेऽपि च। पिण्याकः कुङ्कुमे हिङ्गी सिस्के तिलचूर्णके पुलको गजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे। अश्रुराज्यां मणिदोषे गल्वर्के तालके कृमौ पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः । पुष्पकं मृत्तिकाङ्गारशकट्यां रत्नकङ्कणे कासीसेश्रीदविमाने नेत्ररोगे रसाञ्जने । लोहकांस्ये रीरिकायां पुत्रकः शरभे शठे शैवे वृक्षप्रभेदे च पुत्रिका यावतूलिके । पाश्चालिकादुहित्रोश्च पूर्णकः स्वर्णचूर्णके पूर्णिका नासिकाच्छिन्यां पृथुकश्चिपिटेऽर्भके। पृदाकुश्चित्रकव्याघ्र - वृश्चिकेषु सरीसृपे पेचक: करिलाङ्गलमूले घूकेऽथ पेटकम् । मञ्जूषायां समूहे च बहुको जलखादके
॥६१॥
।। ६२॥
।। ६३॥
।। ६४ ॥
।। ६५ ॥
२०५
For Private And Personal Use Only