SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२॥ ॥२३॥ ॥२४॥ कृतिविवरणश्लोका नापितादिककर्म च । कावृकः कुक्कुटे कोके पीतमुण्डेऽथ कार्मुकः वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे। कोरके पक्ष्यादिपाशे कालिका योगिनीभिदि स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे । क्रमदेयवस्तुमूल्ये कार्ये वृश्चिकपत्रयोः रोमाल्यां धूमरीमांस्योः काकीपटोलशाखयोः । किम्पाको वृक्षभिद्यज्ञे कीटको निष्ठुरे कृमौ कीचको ध्वनिमवंशे दैत्यभेदे द्रुमान्तरे। कुलकं पञ्चादिश्लोकसमन्वये पटोलके कुलक: कुलप्रधाने वल्मीके काकतिण्डुके। कुलिकस्तु कुलश्रेष्ठे द्रुमनागविशेषयोः कुशिको मुनिभेदे स्यात्फाले सर्जे बिभीतके। क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःस्थिते खले कूचिका क्षीरविकृतौ कुञ्चिकायां च कुड्मले । आलेख्यकूचिकासूच्योः कृषकौ फालकर्षको कोरकं तु कुड्मले स्यात्कत्कोलकमृणालयोः । कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि पारम्प-गतख्यातमङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च कौशिकः शक्रघूकयोः कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ । कौशिकी चण्डिकानद्योः खनकः सन्धितस्करे मूषिके भूमिवित्तज्ञे खट्टिको मांसविक्रयी। महिषीक्षीरफेनश्च खुल्लकः स्वल्पनीचयोः ॥ २५॥ ॥ २६ ॥ ।। २७ ॥ ॥ २८॥ ॥ २९॥ ॥३०॥ ૨૦૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy