________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२॥
॥२३॥
॥२४॥
कृतिविवरणश्लोका नापितादिककर्म च । कावृकः कुक्कुटे कोके पीतमुण्डेऽथ कार्मुकः वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे। कोरके पक्ष्यादिपाशे कालिका योगिनीभिदि स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे । क्रमदेयवस्तुमूल्ये कार्ये वृश्चिकपत्रयोः रोमाल्यां धूमरीमांस्योः काकीपटोलशाखयोः । किम्पाको वृक्षभिद्यज्ञे कीटको निष्ठुरे कृमौ कीचको ध्वनिमवंशे दैत्यभेदे द्रुमान्तरे। कुलकं पञ्चादिश्लोकसमन्वये पटोलके कुलक: कुलप्रधाने वल्मीके काकतिण्डुके। कुलिकस्तु कुलश्रेष्ठे द्रुमनागविशेषयोः कुशिको मुनिभेदे स्यात्फाले सर्जे बिभीतके। क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःस्थिते खले कूचिका क्षीरविकृतौ कुञ्चिकायां च कुड्मले । आलेख्यकूचिकासूच्योः कृषकौ फालकर्षको कोरकं तु कुड्मले स्यात्कत्कोलकमृणालयोः । कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि पारम्प-गतख्यातमङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च कौशिकः शक्रघूकयोः कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ । कौशिकी चण्डिकानद्योः खनकः सन्धितस्करे मूषिके भूमिवित्तज्ञे खट्टिको मांसविक्रयी। महिषीक्षीरफेनश्च खुल्लकः स्वल्पनीचयोः
॥ २५॥
॥ २६ ॥
।। २७ ॥
॥ २८॥
॥ २९॥
॥३०॥
૨૦૨
For Private And Personal Use Only