SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५७६ ॥ ॥ ५७७ ॥ ।। ५७८ ॥ ।। ५७९ ॥ ॥ ५८०॥ ।। ५८१॥ भाषा शृङ्खलके वत्सा उरस्तुग्वर्षतर्णकाः । वयस्तारुण्यबाल्यादौ खगे वर्चस्तु तेजसि गूथे रूपे वसुस्त्वग्नौ देवभेदे नृपे रूचि । योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने वपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः । वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके विद्वान् ज्ञात्मविदोः प्राज्ञे वेधा धातृज्ञविष्णुषु । शंसा वचसि वाञ्छायां शिरो मूर्द्धप्रधानयोः सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः । सहो बले ज्योतिषि च सहा हेमन्तमासयोः स्रोत: प्रवाहेन्द्रिययोहँसोऽर्के मत्सरे च्युते । खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि निर्लोभनृपतौ प्राणवाते श्रेष्ठेऽग्रतः स्थितः । हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे अहि: सर्पे वृत्रे वगै स्यादीहोद्यमवाञ्छयोः । कुहूर्नष्टेन्दुदर्श स्यात्कुणिते कोकिलस्य च ग्रहो ग्रहणनिबन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुन्तुदे ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः । गह्वरे सिंहपुच्छ्यां च गृहा दारेषु सद्मनि प्रौहो निपुणतर्के स्याद् गजांहिपर्वणोरपि । बर्हः पर्णे परिवारे कलापे बहु भूयसि त्र्यादिकासु च संख्यासु महावुत्सवतेजसी । मही भुवि नदीभेदे मोहो मूर्छाविपर्ययौ ॥५८२॥ ॥५८३॥ ॥५८४ ॥ ॥ ५८५ ।। ॥ ५८६ ॥ ।। ५८७ ॥ ૧૯૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy